________________
संज्ञाप्रक्रिया ॥१॥
(११) हसाव्यञ्जनानि । हकारादयः सकारान्ता वर्णा हसा व्यञ्जनानि भवन्ति । स्वरहीनं व्यञ्जनम् । स्वरेभ्योऽन्यस्वरहीनम् । अन्यथा स्वरेषु स्वरो नास्तीति तेषां स्वराणामपि व्यञ्जनता स्यात् । यद्दा भावप्रधानो निर्देशः स्वरत्वहीनमित्यर्थः । तेष्वकारः सुखोच्चारमा
र्थत्वादिसंज्ञक हसाः सवर्णे सोपज्यन्ते मकटीक्रियन्ते अर्था यैस्तानि व्यसनानि जस् । नश्श सोशिः। इनुमयमानोपधायाः स्वर हकारमारभ्य सकारंयावत् प्रपत्रिशदक्षराणि हसा इससंज्ञानि मोच्यन्ते द्वितीयनाम्ना व्यञ्जनानि सोच्यन्ते।व्यन्जनलक्षणमाह । स्वरहीनमिति । तव्यानं यत्वरेण हीनं रहित । यता स्वरम्पो हीनं व्यतिरिक्तमन्यत् । यता स्वरत्वहीन अपरं यदक्षरं तद्वचलनसंज्ञं कथ्यते । ननु हका: रादयः सस्वरवर्णाः कथं व्यञ्चनसंज्ञाः इत्याह। तेष्विति । तेषु व्यञ्जनेषु अकार: सुखोचारणार्थत्वात् सुखेनोधारणमेव अर्थः प्रयोजनं यस्य स मुखोचारणार्थ स्तस्य भावस्तस्मात् इत् ' संज्ञकः ॥
कार्यायेत् प्रत्ययायतिरिक्त कस्मैचित्कार्यायोचार्यमाणो वर्ण इत्संज्ञोभवति।
इनो लक्षणमाह। द्विपदं ।कार्य (च.ए.) रक् । ए अय् सवर्णे | स्वर । इत् एति गच्छति इत् हसेनः पदद्वयन सन्धिः । अइए । प्रत्ययादीति । आदिशब्दात् प्रत्ययागमादेशोपदेशेभ्योऽतिरिक्तः अधिकः प्रत्ययातिरिक्तः अप्प्रत्ययादि आगमातिरिक्तो नुहादिः उपदेशः शिक्षारूप: हयवरलेत्यादिः । आदेश: पुंसोऽमुखादिरूपः एषु कस्मैचित्कार्यायोचार्यमाणो वर्ण इत्संज्ञको भवति । यस्येत्संज्ञा तस्य लोपः। वर्णादर्शनं लोपः वर्णविरोधो लोपश् । एकं वर्ण नाशयति अन्यस्योत्पत्तिं प्रतिबध्नाति स वर्णविरोधः
मित्रवदागमः शवदादेशः । स्वरानन्त. रिता हसाः संयोगः । कुचुटुतुपुवः। उकारः पञ्चवर्णपरिग्रहणार्थः।