________________
दिवादिप्रक्रिया।. सातां । अपत्सत इत्यादीनि । बुध अवबोधन । तआदयः । दिवादेर्यः । बुध्यते । अन्येषां सुगमानि । लिट्लकारे । द्वित्वं । पूर्वस्य । बुबुधे । बुबुधाते । बुबुधिरे । इत्यादीनि । बुध् सीष्ट इति स्थिते । आदिजबानां । सिस्योः । अनेन गुणाभावः । खसे चपा० । मुत्सीष्ट । उपधायाः। तथोधः । बोद्धा । बोद्धारौ । बोद्धारः । आदिजबानाम् । भोत्स्यते । अभोत्स्यत् । लुङ्लकारे । पदादेः । गुणः । लोपः । अबोघि । अबुद्ध । अभुत्सातां । अभुत्सत । इत्यादीनि । तायड् पालनसंतत्योः । खकार आत्मनेपदार्थः । तआदयः । अप कर्तरि । अनेन अप्मत्ययो भवति । भ्वादित्वात् । तायते । लिट्लकारे । द्वित्वं । पूर्वस्य । हस्वः । तताये । ततायाते । ततापिरे । इत्यादीनि भवन्ति । 'सिसता० । अनेनेट् । षत्वं । तायिषीष्ट । तायिता। लुङ्लकारे । वा सेरिण भवति । अन्यत्साधनं तु पूर्ववत् । अतायिष्ट । अता. यि | अतायिषाताम् । अतायिषत इत्यादीनि रूपाणि भवन्ति । ओप्यायिङ् । वृद्धौ । डकार आत्मनेपदार्थः । ओकारेकारौ इतौ स्तः । तदयः । अप कर्तरि । प्यायते । अन्येषां लकाराणां रूपाणि सुगमानि । तस्माद् व्याख्यानं न कृतम् । लिट्लकारे । द्विश्च । पूर्वस्य ह्रस्वः । पप्याये । पप्यायाते । पप्यायिरे । इत्यादीनि । सिसता० अनेनेट् । प्यायिषीष्ट । प्यायिता । लुङ्लकारे वा सेरिण भवति । अन्यत्साधनं तु पूर्ववत् । अप्यायिष्ट । अप्यायि । अप्यायिषाताम् । अप्यायिषत । अप्यायिष्ठाः । अप्यायिषाथाम् । अप्यायिध्वम् अप्यायिषि । अप्यायिष्वहि, अप्यापिष्महि । इमौ द्वौ धातू भ्वादिको । इत्यात्मनेपदिपक्रिया कथिता।
अथोभयपदिनः । णइ बन्धने । नयति, नाते, नोव, नोत, नातु, नाताम्, अनयत, अनह्यत । लनाह नेहतुः नेह: । नेहिथ-नन । नेहे, नह्यात, नत्सीष्ट । नहो .धः । नद्धा, नत्स्यति-नत्स्यते, अनत्स्यव-अनत्स्यत । अनात्सीत्, अनाद्धाम, अनात्सुः । अनद्ध अनत्साताम् अनत्सत ॥ इति दिवादिषूभयपदिप्रक्रिया॥ इति यविकरणा दिवादयो धातवः ॥ इति चतुर्थगणः॥
अथोभयपदिप्रक्रिया कथयते । णइ बन्धने । अकार उभयपदार्थः । आदेः ष्णः स्त्रः। अनेन प्रकारस्य नकारः। तिबादयस्तआदयश्च प्रत्यया भवन्ति । दिवादेर्यः । अनेन यमत्ययः । नाति । नह्यते । चतुर्णा लकाराणां रूपाणि सुगमानि । अतः पिष्टपेषणं न कृतम् । लिट्लकारे । द्विश्च । पूर्वस्य ।अत उपधायाः ।