SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ सारस्वते द्वितीयवृचौ यने । पूर्यते, पूर्येत, पूर्यताम्, अपूर्यत, पुपूरे, पूरिषीष्ट, पूरिता, पूरिष्यते, अपूरिष्यत, अपूरि, अपूरिष्ट । पद् गतौ । पद्यते, पद्येत, पद्यताम्, अपद्यत, पेदे, पत्सीष्ट, पत्ता, पत्स्यते, अपत्स्यत । ‘अपादि, अपत्साताम्, अपत्सत । बुध् अरगमने । बुध्यते, बुध्येत, बुध्यताम्, अबुध्यत, बुबुधे, आदिजबानाम् । सिस्योः । खसे चपा झसानाम् । भुत्सीष्ट, बोद्धा, भोत्स्यते । अबुद्ध अभुत्साताम् अभुत्सत। अबोधि । तायङ् पालनसन्तत्योः । तायते, तताये, तायिषीष्टं, तायिता, तायिष्यते, अतायिष्यत, अतायिष्ट, अतायि । ओप्यायि वृद्धौ । प्यायते, पयाये, प्यायिषीष्ट, प्यायिता, प्यायिष्यते, अभ्यायिष्यत, अध्यायिष्ट, अध्यायि, अप्यायिषाताम् । इमौ द्वौ भ्वादिकौ ॥ ॥ इति दिवादिष्वात्मनेपदिप्रक्रिया ॥ लोपः । इण संयोगे सति तन्मत्ययस्य लोपो भवति । णित्वात् वृद्धौ प्राप्तायां । जनिवध्योः । अनेन वृद्धनिषेधः । अननि । अजनिषाताम् । आवोन्तो० । अजनिषत । इत्यादीनि । दीपी दीप्तौ । ईकार इत् । दिवादेयः । दीप्यते । चतुर्णा सुगमानि । लिट्लकारे । द्वित्वं । पूर्वस्य हस्वः । दिदीपे । दिदीपाते । दिदीपिरे । इत्यादीनि । सिसता० । दीपिषीष्ट । अन्येषां रूपाणि सुगमानि । लुङ्लकारे । भूते सिः । सिसता । षत्वं । टुत्वं । दिवादावटू । अदीपिष्ट । पदादेः । अनेन सेरिण वा भवति । यदा सेरिण तदा लोपः । अदीपि । अदीपिषातां । आतोन्तो० । अदीपिषत । इत्यादीनि । पूरी आप्यायने । ईकार इत् । तआदयः । दिवादेर्यः । पूर्यते । चतुर्णा सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य इस्वः । पुपूरे । पुपूराते । पुपूरिरे। सिसता । षत्वं । पूरिषीष्ट । अन्येषां सुगमानि । लुङ्लकारे । वा सेरिण् भवति । अन्पत्साधनं तु पूर्ववत् । अपूरि । अपूरिष्ट । अपूरिपाता । अपूरिषत । प्ठत्वं । अ-- पूरिष्ठाः । इत्यादीनि ॥ पद् गतौ । तआदयः । दिवादेर्यः । पद्यते । इत्यादीनि । लिट्लकारे । द्वित्वं । पूर्वस्य । लोपः पचां । पेदे । पेदाते । पेदिरे । पद् सीष्ट इति जाते.। खसे । पत्सीष्ट । पत्ता । इत्यादीनि । लुइलकारे । अ पद् सि दिए इति जाते । ' पदादेः । अनेन सेरिण् । णित्वाद् वृद्धिः | लोपः । अपादि । अप
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy