________________
(१०)
सारस्वते प्रथमवृत्तौ। तिगौः, (शार्थे अतिसारः, अतिरि, अतीतं, अतिशेते ॥ १४॥ मु इति प्रसन्नातिशय. मुखशोमनशुभादौ सुसाधुः, सुरूपः, सुवासं, सुदुष्करं, सुगन्धः, सुपूजितो राजासराजा, मुगौः, सुकृतं, सूक्तं, सुकरः, ॥१५॥ उत् प्राबल्पे ऊर्ध्वक्रियायाम, उत्कर्षादी च । 'उत् माबल्ये वियोगे च मकाशे चोर्ध्वकर्मणि, उन्मदना, उचिष्ठति शयनात, उन्मीलति, उद्गछति, उदश्चति, उत्पन्नः, उच्चरति, उत्कर्षति, उत्सुकः, उन्मचः, उन्मृष्टः, उत्सवः, उत्साहः ॥ १६ ॥ अमि अभिवादने इच्छारूपसंमुखपराभवादौ । यथा अभिवदति गुरुं, नमस्करोतीत्यर्थः ! अभिवादयते द्विजो द्विजम्, अभीष्टं, अभीप्सितं, अभिरूपं, अभिभवति, अभिजातः, अभिधेहि, अभ्यासः, अभितः, अभिप्रायः, अभिगच्छन्ति ॥ १७ ॥ प्रति प्रतिष्ठापतिज्ञासाश्यग्रहणाभिमुख्यसमीपहिंसापतिषे. धादौ । यथा प्रतिष्ठति प्रतिषेधादौ । यथा ' प्रति प्रतिनिधौ वीप्सालक्षणादौ मयोगतः प्रतिष्ठा प्रतिजानीते, प्रतिमा, प्रतिपन्न, प्रतिसूर्यः, प्रतिशुक्र, प्रतिग्राम, पतिषिद्धं, प्रत्यादिष्टः प्रतिदानं, प्रतिक्रिया, प्रतीकारः, प्रत्युत्तरं, प्रतिलोम, प्रतिकूल प्रत्ययः, प्रतिपत्तिः, प्रत्यक्षं, वृक्षं वृक्षप्रति ॥१८॥परिसामस्त्यदोषकथालिङ्गनपरिभवादौ । परिभवति, परिपालय, परीवादः, परिरिप्सते, परिवंगः, परिभूतः, परि चरति गुरुं, परित्रिगर्तेभ्यः, परिच्छेत्तु, परिधत्ते, परिधान, परिषत्, परिधिः, पर्यकः, परिसरः, परिणामः, परिवारः॥१९॥ उप इति समीपव्याध्युपरमप्रतिक्रियाध्ययनपुष्टयादौ । उपतिष्ठते, उपकुम्भम, उपरतः, उपवासः, उपपन्नः, एघोदकस्यापस्कुरुते, उपस्कृतिः, उपेक्षा, उपपन्न, रहसि उपकरः, उपांशु, उपमा, उपालम्भ उपाध्यायः, उपकारः, उपचारः, उपज्ञा, उपक्रमः, उपदेशः॥२०॥श्रत श्रद्धायाम आस्तिक्यबुद्धौ च ॥२१ ॥ अंतर्मध्ये तिरोधाने च ॥२२॥आविःपाकव्ये । आवि करोति ॥२३॥ अन्ये अर्था बृहद्दत्तितो ज्ञेयाः। अयं प्रादिगण उपसर्गसंज्ञकः । एतेऽपि १ बालाना पठनौकर्याय प्रायुपसर्गार्थसंग्राहिकाः कारिका अत्र पव्यन्ते । तद्यथा:पादिकर्मणि दीर्घेशभृशसंभवतृप्तिषु || वियोगशुनिशक्तीच्छाशान्तिपूजाप्रदर्शने ॥ १॥ पधे गती दर्शने च विक्रमेऽभिमुखे भृशे ॥ अधीनमोक्षणमाविलीम्यकेषु परा मत' ॥२॥ अपो वियोगे विकतौ विपरीने निदर्शने || आनन्दे वर्णने चौरे चारणे समुदाहृतः ॥ ३ ॥ संयोगैस्य च प्रभवे सत्यप्रत्यक्षसिछिषु ।। भूषाश्चेषस्वीकरणकाधाभिमुखाचि सम् ॥ ४॥ वेदाधिष्टानसामीप्यपश्चाद्वावानुबन्धने ॥ साम्पाभिमुखहीनेषु विसर्ग लक्षणे वनः ॥५॥ झानावलम्बशुद्धीषदर्थे व्याप्ति पराभवे ॥ अवो यो वियोगे च लोकयोगानुसारतः ॥ ६॥ निर्वियोगात्ययादेशातिक्रमे लाभनिश्चितौ ॥ दुरीषद कृच्छ्रेर्थे कशासपत्तिसकटे ॥७॥ नानावियोगातिगये मधमोहेशवाड्मृधे n पैशून्यास्मरणे भूषेषदर्थानाभिमुख्यके ॥ ॥ अनवस्थामुख्यशौर्यदर्शने विरुदाहृतः ॥ आडिच्छाभयवाक्येषदर्थानेषाधिकर्मणि ॥९॥ बंधनेऽभिविधौ शावक सामीप्यसंश्रये ।। अमिमंत्रनिवृत्त्याशादानानुभवविस्मये ॥१०॥