________________
अव्ययसंग्रहा
(१६९) संशसमवे वियोगे 'श्रीणने शुद्धीच्छाशान्तिपूनागदर्शने । आदिकर्मणि प्रारब्ध प्रकृतं । आयांमे प्रलंबः । सामर्थं प्रभुः । भूशाय 'मतपति ।संभवे प्रभवति । पीणने प्रतुष्यति । गमने प्रयातः । इच्छायां मार्थयते । शान्वे मशान्तः । मुख्य प्रवरः । अवलोकने प्रपश्यति ।शुद्धौ प्रसन्ना आपः । पूजायां श्रीवलिः, मह्वः। तत्परे पितामहात्परः प्रपितामहः । एवं प्रपौत्रः प्रशिष्यः इत्याचथेषु प्र इत्युपसर्गों ज्ञेयः ॥ १॥ परा इति विपरीतार्थे पराजयार्थे विमुखार्थे दूरीकरणे च । यथा पराजिता, पराभूतः, पराकृतः, पराङ्मुखः, परावचः, पराक्रमः, परामर्शमाशाअप सत्यार्थे विकारवर्जिते स्तैन्यकर्षणादौ। यथा अपकर्षति, अपचरति, अपशब्द, अपनयति, पूजायामपचितिः, निहवे, अपजानीते, अपलामः, अपकृतः, अपहरति ॥३॥ सम, संभवसम्यक्मकारादौ । यथा संभवति, मिलने संगच्छति, समवायें, संकरः।एवं संधिः, संकेतः, संभृतः संशयः, संरम्भा, संवचम् ॥४॥अनु, अनुज्ञापश्चादावसादृश्याभिमुख्ये,हीनसामीप्यवीप्सादौ च। अनुजानाति,अनुगच्छति,अनुकरोति, वत्सो मातरमनुध्यायति, अन्वर्जुनं योद्धारः, अनुमेघ, अनुग्रह, अनुगृहम् अनुशयः, अनुबन्धः, अनुकूलः॥५॥भव, अवज्ञावलम्बनज्ञानशुद्धिव्याप्त्यादौ । अवगणयविं, अवजानाति, यष्टिमवष्टभ्य तिष्ठति, अवगतोर्थः, अवदातं, अवकीर्णः॥६॥निर निश्चयगमनाविशयनिषेधनिर्णयादौ । निर्णयति, निर्गतः, निरुपमः, निष्पन्नः, निअयः, निमक्षिकम् ॥णादुरिति दुष्टदुःखकष्टाचर्थे । दुर्जनः, दुष्कर, दुर्लभ, दुर्भगं, दुर्गन्धमादाविइति नानार्थवियोगविदीर्घावैषम्यवैमनस्यविशेषणाद्यर्थे विविध, विदारितः, विकटः, विमनाः, विशेषणादौ यथा विशिष्टि, विरूपः, विलोमः, विस्मितं, विपन्नः विपकृष्टः, विमुखः, विनयः।।९आइति मर्यादाभिविष्योः, ईषतसमंतादाशंसनोपदेशागमादौ । यथा 'आङ्सीमायाममिविधौ क्रियायोगेषदर्थयोः आसमुद्रक्षितीशानाम्, आजन्मशुद्धानाम, आरोहति, आशास्ते, आलते, आदते, आलिङ्गति भारभवे, आदचे, आताम्रः, आसनः, आसादितः, आशयः, आगच्छति ॥१०॥नि, नितरां क्षेपणादौ, निपीय, निहितं, निक्षिपति निधीयते, दर्शने निशामयति, निवर्चते, निष्णावः, निपुणः, निद्रव्यः, निहित, निकरः, नियुक्तः, निमंत्रणं, निकटः, नियोगः॥११॥अधि इति अध्ययनाधीनाधिपाधिकाधिष्ठानादौ।यथा अधितिष्ठति, अधीने, अधिगुणः, अधिपतिः, अधिरोहति, स्मरणे मातुरव्येति, अधिकृतौ ग्रामे अध्याहारः ॥१२॥ अपि आच्छादने, अपिदधाति यतः अपिः संभावनापनशङ्खागहासमुच्चये।
अपिहित द्वारम्, अपिनद्धम्, अपि वैचि, अपि ते कुशलं, किमपि, अपि तत्र भवान् ५ सावचं सेवते । इन्द्रादयोऽपि ॥१३॥ अति अविशयादौ । 'अतिशब्दः प्रशंसायां
प्रकर्ष लानेऽप्यति' । यथा अविशस्तः, अविवतं, . अविकामति, अ