________________
(१६८)
सारस्वते प्रथमवृत्तौ। समग्रत्वं तदधीनं च कात्स्न्यं च तदधीनकात्स्न्यै तयोः। ततः एतयोरथे नानापुरतः सात्प्रत्ययो निपात्यते । राज्ञोऽधीनं राजसात् । सर्व भस्म भवति इति भस्मसात् सदधीनकात्स्न्ययोरिति सात् प्रत्ययः। राजसात् भस्मसात् सात्मत्ययस्य एवं नेच्छन्ति, पथा अग्निसात् । पुनर्विशेष माह । सूत्रम् ।
उयुरयङ्गीकरणे । उरीकृत्य उररीकृत्य।
उर्यरर्यङ्गीकरणे । उरी (म० ए०) उररी ( म० ए०) अङ्गीकरणे (स०ए०) त्रिपदं० अङ्गीकरणेऽर्थे उरीउररीशब्दौ निपात्येते!उरीकृत्य उररीकृल्प अङ्गीकृत्येत्यर्थः । उरीकृतम् । उररीकरोति । सूत्रम् ।
सद्यादिःकाले निपात्यते । सद्यस् अद्यसपदि अधुनाइदानीम् सम्प्रति साम्प्रतम् पूर्वेयुः परेयुः आशु शीघ्रम् झटिति तूर्णम् अपरेयुः यहि तहि जोषम् मौनम् अन्येयुः।
सद्यादिः काले निपात्यते । सद्यादिः (म. ए.) काले (स.प.) निपात्यते (आत्म० म. ए.) त्रिपदम् । काले अर्थे कालविशेषे सद्यादिनिपात्यन सचस्तत्कालम् । अथ सांपतदिने सपदि शीघं अधुना इदानीं एतौ वर्तमानक्षणार्थे । अक्षिपक्ष्मावच्छिन्नः कालः क्षणः । एवं संप्रति सांमतमपि । झटिति, शीघं, तूर्णम्, एते त्रयः औत्सुक्यार्थाः । पूर्वेयुरिति गसदिवसार्थवाचकम् । परेयुः दिवसान्तरवाचकम् । यहि, यदि, तह, तदा, आदिशब्दात् कहि, कदा, परात्, परारि, ऐषमः, परेवि, अपरेयुः, अन्यचुः, उत्तरेघुः, उभयेयुः, इत्यादयो ज्ञेयाः । सूत्रम् ।
मादिरुपसर्गः। प्र परा अप सम् अनु अव निर् निस् दुर् दुस् वि आङ् नि अधि अपि अति सु उत अभि प्रति परि उप अत् अन्तर आविर् । अयं गण उपसर्गसंज्ञकः।
प्रादिरुपसर्गः । म आदिर्यस्य स मादिः (म. ए.) स्रो० उपमुज्यते धा. तोः समीपे क्रियते इत्युपसर्गः (म. ए.) स्रो० मादिः अग्ने उपसर्गः (म. ए.) नामिनो रः। सिद्धं सूत्रम् । मादि० म आरम्प यावत् भाषिः। १ पराअप ३ सम् ४ अनु ५ अव ६ निर् ७ दुर् ८ अभि ९ वि १० भधि ११ सु १२ उत् १३ भति १४ नि १५ प्रति १६ परि १७ भपि १८ उप १९ आइ २० इति विंशति रेने उपसर्गगणः कथितः कविना। अयंपादिः आविपर्यवसानोगण उपसर्गसंज्ञकः। प्रशब्दः प्रकर्षार्थे । यथा प्रणम्य प्रवादः । आदिकर्मणि दीर्घे च सामथ्य
-
-
-