________________
. . . भ्वादिप्रक्रिया। .. ३३९ - , ता, तरीष्यति-तरिष्यति, अतरीष्यत्-अतरिष्यत् । अतारी
व अतारिष्टाम् अतारिषुः।
ईटो ग्रहाम् । ई (म. ए.) इटः (ष. ए. ) ग्रहां। (प. ब.) ग्रहादीनां धातूनामिट ईकारो भवति न तु णादौ वृक् वृञ् ऋदन्तानां वा भवति । अनेनास्येट ईकारो भवति । तरीता । वरिता । अन्यानि मूले सन्ति । अतारीत् । अवारिष्टाम् । अवारिषुः । अत्रेट ईकारे पा सूत्रम् ।
वृद्धिहेतौ साविटो न दी! वाच्यः । रुज रागे । उभयपदी।
वृद्धिहेतौ० । वृद्धिहेतौ सौ परे इटो दीर्थो न वाच्यः । अनेन लुङ्लकारे दीर्धाभावः । रब्ज रागे । उभयपदी । मूत्रम्।
अपि रलदंशषलष्वनाम् । एषामनुखारस्य लोपो भवत्यपि परे । रजति, रजते, रजत, रजेत, रजतु, रजताम्, अरजद, अरजत । ररज्ज रमनुः ररञ्जुः । ररनिथ-ररक्य ररमथुः ररञ्ज । ररजे, रज्यात, रंक्षीष्ट, रक्षा, रंक्ष्यति, रंक्ष्य.. . ते, अरंक्ष्यत्, अरक्ष्यत, अरांक्षीत् । चोः कुः। खसे चपा०। षत्वम् । अराकाम् अरांक्षुः । अरङ्ग अरंक्षाताम् अरंक्षत । दश दशने । दशति, दशत, दशतु, अदशत् । ददंश ददंशतुः ददंशुः । ददंशिथ-ददंष्ठ ददंशथुः । दश्यात् । ष्टुत्वम् । दंष्टा, दक्ष्यति, अदक्ष्यत् । णित्पे । णित्त्वावृद्धिः । षढोः का से । अदांक्षीत् । षञ् सङ्गे । सजति, सजेत, सजतु, . असजद, ससन, ससञ्जिथ-ससक्थ, सज्यात, सता, संक्ष्यति, असंक्ष्यत् । असांक्षीत असांताम् असांक्षुः । किन रोगापनयने संशये च।
अपि रञ्जशषअष्वजाम् । अपि (स. ए.) रंजदंशषंजष्वंजा (प.ब.) रंजदंशषंजष्वंज एषां धातूनामनुस्वारस्य लोपो भवति अपि परे । अनेनास्यानुस्वारस्य लोपो भवति । रजति । रजते । अन्यानि मूले लिखितानि सन्ति। लिट्लकारे ररक्ष । अकित्त्वादनुस्वारस्य लोपो न भवति । ररक्षतुः । अत्त्वतः । ररश्चिय ।