SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३४० सारस्वते द्वितीयवृत्तौ 1 ररज्जु थप् इति स्थिते चोः कुः । खसे चपा झसानां । ररक्थ । आत्मनेपदे । ररञ्जे । नोलोपः । रज्यात् । चोः कुः । खसे चपा झसानां रक्षीष्ट । अरांक्षीत् । झसात् । चोः कुः । खसे । अरांकां । अरांक्षुः । आत्मनेपदे । अरंक्त | अरक्षातां अरंक्षत | दंशू । दशने । ' अपिरंजदंश ० ' अनेनास्यापि लोपो भवत्यनुस्वारस्य । दशति । ददंश | दर्दशतुः । अत्वतः । ददंशिथ | इडभावे । ददंशू थप् इति जाते । छशषराजादेः षः । अनेन षकारः । ष्टुभिः ष्टुः । ददंष्ठ । नो लोपः । दश्यात् । दंष्टा । ढोः कः से | दक्ष्यति । णित्पे । अनेन वृद्धिः । षढोः कः से । अदांक्षीत् । पब्ज संगे । आदेः ष्णः स्त्रः अनेन षस्य सः पूर्ववत्तिबादयः । सजति लिट्लकारे ससंज । अत्वतः । अनेनास्य वेट् ससंजिष्ठ । इडभावे । ससज् थप् इति जाते । चोः कुः । खसे चपा झसानां । ससंक्थ । नोलोपः । सज्यात् । संज् ता इति स्थिते । चोः कुः । खसे चपा झसानां । स्वरहीनं० । सक्ता । संज् स्यप् तिप् इति स्थिते चोः कुः । खसे षढोः कः से । क्विलात् । कषसंयोगे । संक्ष्यति । असंक्ष्यत् । साविटः । असांक्षीत् । कसात् । असक्तां असांक्षुः । किंतु रोगापनयने संशये च । · गुब्भ्यः । गुप् तिज् कित् मान् बन्धू दान् शान् एभ्यः स्वार्थे सः प्रत्ययो भवति । धातोश्व द्वित्वम् । कुहोश्रुः । गुपूतिक्द्रियः क्रमान्निन्दाक्षमारोगापनयनेषु सः । तेन गोपति तेजति केति । स धातुः । गुबादिभ्यः सस्येण्नेष्यते । I गुब्भ्यः । गुब्भ्यः । (पं. ब. ) गुप् तिज् कित् मान् बन्धू दान् शान् इत्यादिभ्यो धातुभ्यः स्वार्थे । धात्वर्थे एव । इगर्थे विनैव दशस्वपि नकारेषु कृति च सप्रत्ययो भवति तत्सन्नियोगे । द्विश्च । अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे एव भवन्ति । गुप् तिज् किद्वयः क्रमात् निंदाक्षमारोगापनयनेषु सः प्रत्ययो भ• वति । तेन गोपति । तेजति । केतति । इत्यत्र पूर्वोक्तसूत्रेण सप्रत्ययो धातोः द्वित्वं च भवति । तदा कि कितु स इति जाते चोः कुः अनेन कस्य चः । चिकित् स इति जाते । ' सेसत्ता' अनेनेटि प्राप्ते | गुवादिभ्यो धातुभ्यः सस्य इट् न इष्यते आचार्यैः । अनेन इटूनिषेधः । उपधाया लघोः । अनेन गुणे प्राप्ते । • नानिटि से । इड्वर्जिते सप्रत्यये परे धातोर्गुणो न भवति । तिपू । चिकित्सति चिकित्सेत् चिकित्सतु अचिकित्सत् । चिकित्सांचकार चिकित्सामास चिचित्सांबभूव । चिकित्स्थातू चिकित्सिता चिकित्सिष्यति अचिकित्सिष्यत् अचिकित्सीत् अचिकित्सिष्टाम् । पत्लु पतने । पतति, पतेद्, पत
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy