________________
भ्वादिमकिया।
३४१ तु अपतत् । पपात पेततुः पेतुः । पत्यात् पतिता पतिष्य
ति अपतिष्यत् । लित्पुषादेर्डः । - नानिटि से। ना (म. ए.) अनिटि (स ए.) से (स.ए.) इड्वर्जिते सपत्यये परे धातोर्गुणो न भवति अनेन गुणाभावः । चिकित्स इति जाते 'सधातुः अनेन धातुत्वात् तिबादयः । चिकित्स् तिप् इति स्थिते । अप् कर्तरि । अदे । चिकित्सति । अन्यानि मूले सन्ति । लिट् लकारे कासादिप्रत्ययादाम् । चिकित्सांचकार । अन्ये द्वे मूळे स्तः । चिकित्स्यात् । लुङ् लकारे । अचिकित्सीत् । अचिकिसिष्टाम् । पत्ल पतने । पूर्ववत् तिबादयः। पतति। लिट् लकारे । अत उपधायाः। पपात । लोपः पर्चा कित्पे । पेवतुः । पतिता । लुङ् लकारे 'लित् पुषादे' भनेन
प्रत्ययो भवति । अपत् दिप् इति जाते सूत्रम् । पतेर्डे पुगागमो वाच्यः । अपप्तत् । भ्रमु चलने । पते । पतेर्धातोः उपत्यये परे पुगागमो वाच्यः कित्त्वादन्ते स्वरहीनं० । अपतत् । अपप्तताम् । भ्रमु चलने । सूत्रम् ।
शमां दीर्घः । शमादीनां दी| भवति यकारे परे । शम् दम् अम् भ्रम् क्षम् क्रम मद् एते शमादयः । भ्राम्यति भ्रमति, भ्राम्येत्-भ्रमेव, भ्राम्यतु-भ्रमतु, अभ्राम्यत्-अभ्रमत, बभ्राम।
शमां दीर्घः । शमां (प. ब.) दीर्घः (प्र. ए.) द्विपदं सूत्रम् । शमादीनां धातूनां दीर्घा भवति । यकारे परे । शमादयो मूले उक्ताः । भ्रम् विप् इति स्थिते 'क्रमभ्रम' अनेन यः प्रत्ययः । नम् य तिप् इति जाते 'शमां दीर्घः ।' भनेन दीर्घः । नाम्यति । यप्रत्ययाभावे दीर्घाभावः । नमति । अन्यानि मूले सन्ति । लिट् लकारे । अत उपधायाः । अनेन वृद्धिः । झपानां । बभ्राम । फणादीनामेत्वपूर्वलोपौ वा वाच्यौ।
फणतिर्धाजिराजी च भ्राशिभ्लाशी स्यमिस्वनी ॥
भ्रमित्रसी जीर्यतिश्च दशैते तु फणादयः ॥ प्रेमतुः बभ्रमतुः भ्रमुः बभ्रमुः। भ्रमिथ-बभ्रमिथ, भ्रम्यात्, भ्रमिता, भ्रमिष्यति, अभ्रमिष्यत्, अभ्रमीत् । दुवम् उ