________________
३४२
सारस्वते द्वितीयवृत्ती द्विरणे । टुइत्संज्ञकः । वमति, वमेव, वमतु, अवमत् ववाम।
फणादीनां फणादीनां एत्वपूर्वलोपो वा वक्तव्यो । अनेनास्प वा एत्वपूर्व. लोपौ । नेमतुः । बनमतुः । मिथ । वभ्रमिथ । फणादयः श्लोकेनोक्ताः । भ्रम्पात् । भ्रमिता । लुङ्लकारे अभ्रमीत् । टुवम् उद्विरणे । टुइत्संज्ञकः । वमति । लिद लकारे 'शस्ददवादि० ' अनेन निषेधे माते सूत्रम् ।
वम एत्वपूर्वलोपौ वा वाच्यौ । वेमतुः-ववमतुः वेमुः-ववमुः । वम्यात, वमिता, वमिष्यति, अवमिष्यत्, अवमीत् । फण गतौ । फणति, फणेत्, फणतु, अफणत् । पफाण फेणतुः फेणुः । फण्यात्, फणिता, फणिष्यति, अफणिष्यत्, अफाणीत् अफणीत् । स्वनस्यमू शब्दे । स्वनति, स्वनत्, स्वनतु, अस्वनत् । सस्वान स्वेनतुः स्वेनुः । स्व. न्यात्, स्वनिता, स्वनिष्यति, अस्वनिष्यत्, अस्वानीत्-अस्वनीत् । वस निवासे । वसति, वसेत्, वसतु, अवसत् । वस् णप् इति स्थिते । द्वित्वम् ।
वमः । वमधातोरेत्वपूर्वलोपौ वा वक्तव्यौ । अनेनास्य वा पत्वपूर्वलोपौ । ववाम । वेमतुः । ववमतुः । वमिवा लुङ्लकारे अवमीत् । फण गतौ । फणति । लि ट्लकारे । अत उपधायाः । झपानां । पफाण | फणादीनाम् । अनेन वा एत्वपूर्वलोपौ भवतः । फेणतुः। पफणतुः । पफणिय । फेणिय । फणिवा । अफणीत् । स्वनस्या शब्दे । स्वनति । स्पमति | सस्वान । सस्याम । स्वनिता । स्पमिता । अस्वानीत् । अस्वनीत् । ' हसादेः । अनेन वा वृद्धिः । अस्यामीत् । अस्यमीत् । वस निवासे । वसति । वस् णम् इति स्थिते द्विश्च । ववम् णइति जाते सूत्रम् । णवा. दौ पूर्वस्य ।
णबादौ पूर्वस्य । णबादौ परे यजादीनां ग्रहादीनां च पूर्वस्य संप्रसारणं भवति । यकारवकाररेफाणामिकारोकारकारा भवन्ति । सस्वरस्य संप्रसारणं दीर्घस्य दीर्घो हस्वस्य हवः। णबादौ । (स. ए.) पूर्वस्य (प. ए.) यजादीनां यज् वच् स्वए वह वेश्