________________
२९७
भ्वादिप्रक्रिया। भविषीयास्ताम् भविषीरन् । भविषीष्ठाः भविषीयास्थाम् भविषीध्वम् । सीव्यवधानेऽपि ढत्वम् । भविषीदम् । भविषीय भविषीवहि भविषीमहि । हरिभक्ति भविषोष्ठाः। .
सिसतासीस्यपामिट । सिश्च सश्च ता च सीश्च स्यम् च. सिसतासीस्यपः तेषां । सिसतासीस्पपा (१० ब०) इट् (म० ए०) द्विपदं सूत्रम् । , सिः भूते सिः। स इति इच्छार्थः सः । तादिः श्वस्तनार्थेऽष्टादशको गणः । सी सीष्ट सीयास्तामित्यादिः आशीरर्थात्मनेपदे नवको गणः । स्यपूभविष्यक्रियातिपत्योः । धातोः परेषाम् इत्येतेषां प्रत्ययानामिडागमो भवति । टित्त्वादादौ । अत्र प्रथमं सीष्टादिकस्याङित्त्वाद् गुणं विधाय तत इडागमः ॥ अथवा इडागमे कतेऽपि ठित्वे सति जिवाभावात् गुणकरणे न दोषः॥ भोअत् । किलात् । भविषीष्ट । भविषीयास्तां भविषीरम् । भविषीयाः । भविषीयास्थां । भविषीध्वं । सीव्यवधानेऽपि डत्वं भवेत् । भविषी । भविषीय। भविषीवहि । भविषीमहि । त्वं हरिभकि भविषीष्ठा इत्युदाहरणम् । इत्यात्मनेपदिनो रूपाणि । समाप्तिमगमषष्ठो लकारः।।
अथ सप्तमो लकारः मारभ्यते । श्वस्तने । श्व आगतेऽह्नि भाविन्यर्थे तादयो भवन्ति । एषां संज्ञा लुट् ॥
परस्मैपदानि॥ एकवचनानि । द्विवचनानि । बहुवचनानि । १ ता तारौ तारस् २ तासि तास्थस् तास्थ ३ तास्मि तास्वस् तास्मस्
॥ आत्मनेपदानि ॥ ता तारौ तारस् २ तासे तासाये तावे ३ ताहे तावहे तास्महे इड्गुणावः । भविता भतितारौ भवितारः । भवितासि भवि- .
३८