________________
२९८
सारस्वते द्वितीयस्तो तास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः ।
श्वस्ते हरिः प्रत्यक्षो भविता । भविता भवितारौ भवितारः। . भवितासे भवितासाथे भविताध्वे । भविताहे भवितास्वहे
भवितास्महे । श्वो हरि भवितासे ।
श्वस्तने । श्वो भवः श्वस्तनस्तस्मिन् श्वस्तने ( स० ए० ) ता तारौ तारस् । इत्याद्यष्टादश पदानि सांकेतिकानि प्रथमैकवचनान्तानि इत्येकोनविंशविपदं सूत्रम् | धातोः श्व आगामिदिने भाविनि कालेऽर्थे तादयोऽष्टादश प्रत्ययाः परस्मैपदात्मनेपदभेदेन भवन्ति । एषां पाणिनीयानां मते लुइसंज्ञा । प्रथमं परस्मैपदिनो धातो रूपाणि । भू ता इति स्थिते । गुणः । सूत्रम् । सिसतासीस्यपामिट् । इत्यनेन सूत्रेण इट् । ओ अत् । भविता भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः । श्वः मातःकाले तव हरिः म. त्यक्षो भविता । अथात्मनेपदिनो भूधातो रूपाणि पूर्वोक्तेनैव सूत्रेण साधित व्यानि । भविता भवितारौ भवितारः । भवितासे भवितासाचे भविताध्वे भविताट्वे । भविताहे भवितास्वहे भवितास्महे । इति रूपाणि । 'वो हरिं भविता' इत्युदाहरणम् । एतेषामुदाहरणानि विस्तरभयात् न लिखितानि । लुटूल कारोऽयं समाति प्राप्तः ॥ समायोऽयं सप्तमो लकारः ॥ ७॥
अथाष्टमो लकारः प्रारम्यते । सूत्रम् । त्यादौ भविष्यति स्यप् । धातोर्भविष्यति काले स्यप् प्रत्ययो भवति तिबादिष्वष्टादशसु परेषु । अस्य संज्ञा लट् । भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविष्यथः भविव्यथा भविष्यामि भविष्यावःभविष्यामः। कल्किधर्मप्रवर्तको भविष्यति । भविष्यते भविष्येते भविष्यन्ते । भविष्यसे भविष्येथे भविष्यध्वे । भविष्ये भविष्यावहे भविष्यामहे । सावर्णीराज्यं भविष्यते । त्यादौ भविष्यति स्यप् । त्यादौ (स० ए०) भविण्य ति (स. ए.) स्यप् (म० ए०) त्रिपदं सूत्रम् । भविष्यति इति भविष्यन् तस्मिन् भविष्यति काले धातोः तिबाद्यष्टादशसु परस्मैपदात्मनेपदवचनेषु परेप स्यप्मत्ययो भवति । पका.