SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रक्रिया। २९९ रः पित्कार्यार्थः । पाणिनीयाना मते अस्य लट् इति संज्ञा । भूतिए इति स्थिते । त्यादौ भविष्यति स्यप् । अनेन सूत्रेण स्यप् प्रत्ययः । सिसतासींस्यप् । अनेन सूत्रेणेट् गुण इति सूत्रेण गुणः । ओ अन् इति सूत्रेण । अन् । किलात् इति. सूत्रेण सकारस्प षकारः। पूर्वोतन सूत्रेण भविष्यति इति रूपं सिद्धम् । अत्रान्यानि सूत्राणि पूर्वोक्तानि ज्ञेयानि । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः । कल्किर्नामेश्वरस्यावतारो धर्मप्रवर्तको भविष्यति इत्युदाहरणम् । इति परस्मैपदिनो कपाणि कथितानि । अथात्मनेपदिनो रूपाणि कथ्यन्ते । पूर्वोक्नेनैव सूत्रेणात्मनेपदिनोऽपि रूपाणि सिध्यन्ति । भविष्यते । भविष्येते । भविष्यन्ते । भविष्यसे । भविण्येथे । भविष्यध्वे । भविष्ये । भविष्यावह । भविष्यामहे । सावणिर्मनूराज्यं भविष्यते । इत्युदाहरणम् । इत्यात्मनेपदिनो रूपाणि । समाप्तोऽयं लट्लकारः। समाप्ति प्राप्तोयमष्टमो लकारः । अथ नवमो लकारो निगद्यते । सूत्रम् । स्य क्रियातिक्रमे । धातोः क्रियाया अतिक्रमे कुतश्चिद्वैगुण्यादनिष्पत्तौ सत्यां दिबादिपरः स्यप्रत्ययो भवति भविव्येऽर्थेक्वचिद्रूतेऽपि । अस्य संज्ञा लङ्। अडागमः। अभविष्यत्-अभविष्यद् अभविष्यताम् अभविष्यम् । अभविष्यः अभविष्यतम् अभविष्यत । अभविष्यम् अभविब्याव अभविष्याम । यदि सुवृष्टिः सुराज्यं चाभविष्यत्तदा सुभिक्षमभविष्यत् । अभविष्यत अभविष्येताम् अभविष्यन्त । अभविष्यथाः अभविष्येथाम् अभविष्वध्वम् । अभविष्ये अभविष्यावहि अभविष्यामहि । यद्याविष्यत द्रव्यं भवांस्तदा रम्यमभविष्यत् । • स्यप् क्रियातिक्रमे। द्विपदं सूत्रं । स्यप (प. ए.) क्रियातिकमे (स. ए.) क्रियाया अतिक्रमोऽभवनं क्रियाविक्रमः तस्मिन् क्रियातिक्रमे क्रियायाः कर्तृव्यापाररूपाया धात्वर्थलक्षणायाः कार्यस्य वाविक्रमे कुतश्चित्कारणात् अनिष्पत्तौ असिद्धौं सत्यां धातोदिबादिषु विभक्तिषु परतः स्यप् प्रत्ययो भवति । पाणिनीयानां मते एषां लहू इति संज्ञा । भू दिप् इति स्थिते । अनेन सूत्रेण स्यप्मत्ययः । सिसतासीस्यपाम् । अनेन सूत्रेणेडागमः । 'गुणः' इत्यनेन सूत्रेण गुणः । ओ अत् । इति
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy