SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ (.२३६ ) . सारस्वते मथमवृत्तौ सवणे सो नानो० पञ्चषाः। बहु(प्र.वि.) एओनसि ओअव स्वर० स्लो राजन् (प्र. बि.) नोपधायाः स्वर० लो० पश्चात् हबे ओ बहवो राजानो यस्यामिविविअहे बहुव्रीहौ विभक्तिलोपे टाडका इति डप्रत्ययः टिलोपः स्वर० आवतः नियामित्याप् (म. ए.) आप इति सेर्लोपः बहुराजा एषा नगरी बहवः पूर्ववत् कर्तृ (म. बि.) स्तुरार स्वर० स्रो० बहवः कारो यस्य इति विग्रहे बहुव्रीहिसमासे विभकिलोपे बहुकर्तृ गडका इति कप्रत्ययः (म. ए.) सो० बहुकर्तृकः प्रासादः। अधातुस्त्रीलिङ्लेभ्य इकारान्तोकारान्तऋकारान्तम्य उरस् शब्दाच्च नित्य एव कप्रत्यय इति ज्ञातव्यम् । सपत्नीक मियसीमन्तिनीकः,सवधूकः, फलितजंबूकः आरामः, नदीमातृको देशा,जीवपितृकः, व्यूढोरस्कः, नतु सपत्नी सवधूः जीवत्पिता व्यूढोरा इत्यादिप्रयोगार्हः। एवमन्येऽपि प्रयोगाः। मैत्रस्य सखा मैत्रसखा कङ्कणसनं, मांसत्वचं,वात्विषं, छत्रोपामहं, द्विनावं, द्विखारं, ग्रामतक्षा,पूर्वरात्रः, अपररात्रः, पुण्यरात्रः, कृष्णभूमः, पाण्डुभूमः, द्विभूमः, त्रिभूमः, उपदशाः,आसनत्रिंशाः,बहुदातृका, बहुलक्ष्मीकः इत्यादयो यथासंभवं ज्ञेयाः । इति बहुव्रीहिसमासः ॥ सांम कर्मधारयनिरूपयति । सूत्रम् । कर्मधारयस्तुल्यार्थे । पदद्वयतुल्यार्थे एकार्थनिष्ठत्वे सति कर्मधारयसंज्ञक समासो भवति । नीलं च तदुत्पलंच नीलोत्पलम् । रक्ता चासौ लता च रक्तलता । पुमांश्चासौ कोकिलश्च पुंस्कोकिलः। कर्मधारय० (म. ए.) स्रो० तुल्यः सदृशोऽर्थादेश एव अर्थोऽ मिधेयो वाच्यप्रयोजनं यस्य स तुल्यार्थः तस्मिन् ( स. ए. ) अइए पदद्वये इति पूर्वपदे उत्तरपदे चैकार्थनिष्ठे एकार्थसंबन्धे विशेषणविशेष्यत्वेन पदद्वयेऽप्येकवस्तु वाचके सति योऽन्वयः स कर्मधारयनामा समासो भवति एकस्मिन्नर्थे निष्ठा स्थैर्य प्रवृत्तिा यस्य तत् एकार्थनिष्ठं तस्मिन् । उदाहरणम् । नील (म. ए.) अ. तोऽम् अम्शसो मोऽनु. च (म. ए.) अव्य तद् (प्र. ए. ) नपुंसकात्स्यमो वावसाने उत्पल (प्र. ए.) अतोऽम् अम्शसो० मोऽनु० च (म. ए.) अव्य० एकार्थताद्योतनाय चकारस्तच्छब्दस्य अथवा असौराद्ध आनीयते नीलं च तदुत्पलं च इति विग्रह अत्र नीलशब्दोविशेषणभूतः उत्पलशब्दश्च विशेष्यभूतः नीलं चेति विशेपणत्वात् पूर्वनिपातः।गुगद्रव्ययोराधेयाधारसंवन्धित्वात् एकार्थनिष्ठत्वं ततः कर्मधार यसमासः समासमत्यययोरिति विभक्तिलोपः उतार्थाना नील उत्पल इति स्थिते उओ (म. ए.) अतोऽम् अम्शसो० मोनु० नीलोत्पलं रक्ता चासौ लताच इति विग्रहे रक्ता
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy