SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ समासपक्रिया। (२३५) पदस्य टेरन्यस्वरादेः टेलोपो भवति यकारे स्वरे च परे ।यकारे यथा-राज्यं । तथा स्वरे परे इति प्रस्तुतमेव ततो महिमन् इत्यत्र अकारनकारयोर्लोपः स्वर (म. ए.) स्रो० अचिन्त्यमहिम इति सिद्धम् । परं न बहुसंमतोऽयं प्रयोगः। किंतु अचिन्त्यम हिमा इत्येव संमतं । वाग्रहणात्कचिट्टेलोपो न भवति च पुनः यत्र टेलोपो न तत्र उपधाया लोपो भवति तस्योदाहरणं यथा अहन् (प. ए.) अल्लोपः स्वरे स्वर० स्रो० मध्य (म. ए.) अतोऽम हबे उओ अह्नो मध्यम् इति विग्रहे तत्पुरुषसमासः समासमत्यययोरिति विभक्तिलोपे अहन् मध्य इति स्थिते क्वचिदमाद्यन्तस्य परत्वमिति मध्य अहन् इति स्थिते सवर्ण० वा ग्रहणादुपधाया लोपः स्वर० लो० मध्या न्हः एवं सायान्दः टपत्यये तु तत्पुरुषे कवीनां (प. ब.) रामा (म. ए.) इवि विग्रहे तत्पुरुषे विभक्तिलोपे कविराजन् ट प्रत्ययः नोवेति टिलोपः स्वर० स्रो० कविराजः तथा ठकारानुबन्ध ईबर्थस्ततः शितइतीप् यस्यलोपः स्वर० (प्र. ए.) हसेपः कविरानी एवं महाराजः । राज्ञां (प. ब.) पुर (म.ए. ) वोविहसे० हसेपः स्रो० तत्पुरुष समासमत्यययोरिति विभक्तिलोपः राजन् पुर इतिस्थिवे अत्र अप्रत्ययः स्वर (म. ए.) अतोऽम् अम्शसो० राजपुरं । पूःशब्दस अदन्तत्वे नपुंसकत्वम् । वाच (म. ए.) चोःकुः हसेपः । च (म. ए.) अव्य० मनस् (म. ए.) नपुंसके नपुंसकात्स्यमोटुक् स्रो० च (म. ए.) अव्य० वाक च मनश्च इति विग्रहे द्वन्द्वसमासे विभक्तिलोपःचो कुः चस्य कः वाक् मनस अमेजमावा कस्य इटाडका इति अप्रत्ययःस्वर० अतोऽम् अम्शसो० वाङ्मनसम् इतिसिद्धम् । वाङ्मनसे इति दक्षिणा (स. ए.) आम्हेरिति राम् जितां यट् यटोचेतिसगागमः पूर्व आकारस्य च अकारः स्वर० सवर्णे० पथिन् (म. ए.) इतोत्पंचसु धोनुट पन्धन् आसौ नश्चा० स्रो० दक्षिणस्यां पन्था इति विग्रहे तत्पुरुषे विभक्तिलोपे दक्षिणापथिन् अमत्ययः नोवा इति टिलोपः स्वर०स्रो दक्षिणापथ इति सिद्धं केचित्र डप्रत्ययमेवेच्छंति अहन् (म. ए.) हसेपः अन्हः सः स्रो० च (म. ए.) अव्य० विसर्जनी० स्तोःशुभिः शुभ रात्रि (म. ए.) स्रो० च (म. ए.) अव्य० अहश्च रात्रिश्चेति विग्रहे समासमत्यययोःअहनानि इति स्थिते अन्हः सः स्रो० राज्यादिवर्जितत्वात् नरेफ किंतु हवे उओ यडका इति डमत्ययः डित्त्वाहिलोपः स्वर० (म. ए. ) अतोऽम् अम्शसो. अहोरात्रम् इति सिद्धम् । द्वि (प. द्वि०) त्यदादेष्टेरः द ओओओ त्रि (प्र.ब.) एमओजसि एभय् स्वर० स्रो० द्वौ च त्रयश्च इति विग्रहे द्वंद्वे विभक्तिलोपः यडका इति उपत्ययः टिलोपः स्वर० (म. द्वि. )सवणे. लो. द्विनाः। पञ्चन (म.द्वि.) जसशसोलक् नानो० षष् (म द्वि.) जस्शसो० षोडः वावसाने डस्य टः पञ्च च षट च इति विग्रहे द्वन्द्वे विभक्तिलोपे पञ्चनू षष्टाडकाः डप्रत्ययः हित्त्वाहिलोपः स्वर० (म.द्वि.)
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy