________________
समासपकिया।
(२३७) (म.ए.) आपः च (म. ए.) अव्य० अदस् (म. ए.) त्यदादे० सौसः सेरौ भोऔऔ लता (प्र. ए. आपः च (प्र. ए.) अव्य ततः समाससंज्ञा माग्वत् । विभक्तिलोपश्च रक्तलता। पुंवद्वा पुंवद्भावादीपो निवृत्तिः। पूर्वपदस्य रक्ता इत्यस्य रक्त इति ततो रक्तलता (प्र. ए.) आपः पुम्स् (प्र. ए.) पुंसोऽसुङ् सकारस्य अस् वितोनुम् पुमन् स सन्समहतोऽधाविति दीर्घः हसपः संयोगान्तस्यैति सलोपः पुमान् च (प्र. ए.) अव्य० पश्चान्नः सकछते इति सकारागमः 'स्तोः श्रुभिः श्रुः 'नश्चापदान्ते० ' अदस् (म. ए.) त्यदादे० सौसः सेरौ ओऔऔ पश्चात्सवर्णे० कोकिल (म. ए.) सो० च (म. ए.) अव्य० पुमांश्चासौ कोकिलश्चेति विग्रहे पूर्ववत्कर्मधारयः समासः । विभक्तिलोपः तत उक्तार्थानां० पुम्स् कोकिल इति स्थिते। ननु संयोगान्तस्येति सकारलोपोऽत्र क्रियतां तत्राह।
पुंसः खपे ख्यावजिते च अम्परे संयोगान्तस्यालोपो वक्तव्यः । तेन पुख्यानं पुंक्षीरं इति भवति ।
पुंसः खपेइति । पुंस्शब्दस्य खपमत्याहारे परे संयोगान्तस्य सकारस्य अलोपो भवति। नलोपः अलोपः तेन सकारस्य लोपो न भवतीत्यर्थः । ततो नश्चापदान्ते स्वर० पुंस्कोकिल इति सिद्धम् । एवं परमश्चासौ ईश्वरश्च परमेश्वरः । एवं महेश्वरः ईश्वरः महादेवः । पुनः समासविशेषमाह सूत्रम् ।
नानश्च कृता समासः। प्रादेरुपसर्गस्य नानश्च कृदन्तेन समासः। स तत्पुरुषसंज्ञको भवति । चकारात्कुशब्दस्याव्ययस्य उरीउररीशब्दयोश्चिप्रत्ययान्तादेश्च कृदन्तेन समासस्तत्पुरुषो भवति । प्रकृष्टो वादः प्रवादः । कुम्भकारः ।
नानश्चेति । नामन् (प. ए.) अल्लोपः स्वरे० स्वर० स्रो० च (प. ए.) अव्य० पश्चात् विसर्जनी० स्तोः शुभिः शुः । कृत् (तृ. व.) स्वर० समासः (म.ए.) सो० चतुःपदमिदं सूत्रम् । पादेरुपसर्गस्य तथा नाम्नश्च धातोः प्राक प्रयुक्तश्च कृदन्तेन कृत्मत्ययान्तशब्देन सह तत्पुरुपसंज्ञकः समासो भवति । चकारात् कुशब्दः सहादयो गतिसंज्ञकाश्च प्रायाः । अत्रोदाहरणं वद् व्यकायां वाचि, व अपूर्वः प्रवदनं, प्रवादः, प्रकृष्टो वादः, प्रवादः, 'घञ् भावे' इति घमत्ययः नित्वादत उपधाया वृद्धिः स्वर० सो०(प्र. ए.) मवादः अत्र भोपसर्गस्य कृदन्तेन तत्पु. रुपः तथा डुकृञ् करणे कृ कुम्भपूर्वः कुम्भाग्रे (द्वि. ए.) अम् अम्शसो० मोऽनु० वर्तमाने तिप् तनादेरुपउ गुणः कर उप इति उकारस्य गुणः उ स्वर० कुम्भं करोति इति विग्रहे पश्चात्कार्येऽण् समासमत्यययोः उभयत्रापि विभक्तोपः । कुम्भक