SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ V सारस्वते द्वितीयवृत्ती ध्वे च सेर्लोपः । अनेन सेर्लोपः । छशषराजादेः षः । षोढः । अनेन षस्य 1 ढः । ष्टुत्वम् । भयड्वम् । टु वप् बीजतन्तुसन्ताने । टुइत् । वपति । वपते । लिटूलकारे णबादौ । अनेन संप्रसारणम् । अत उपधायाः । उवाप । द्वे संप्रसारणे भवतः अत्र । सवर्णे । ऊपतुः । अन्वतः । उवपिथ । इडभावे | स्वप्थ | ऊपे । ऊपाते । ऊपिरे । यजां । उप्यात् । वप्सीष्ट । वप्ता । अन्यानि मूले सन्ति । ललकारें । सावनटः । अवाप्सीत् । झसात् । अवाप्ताम् । अवाप्सुः । आत्मनेपदे । अवप्त । अ वप्साताम् । अवप्सत | वह प्रापणे । वहति । वहते । लिट्लकारे । णबादौ । पूर्वस्य । अत उपधायाः । उवाह । यज । ऊहतुः । ऊहुः । उवहिथ । अत्वतः । उ वहू थप इति जाते होढः । अनेन हस्य ढः । तथोर्धः । अनेन थस्य धः । हुत्वं । ढलोप' | सहिवहोरोदवर्णस्य । उवोढ | ऊहे । ऊहाते । ऊहिरे । यजां । उद्यात् । होढः । तथोर्घः । टुत्वं । ढलोपः । सहिवहोरोदवर्णस्य । वोढा । वोढा । षढोः कः से । वक्ष्यति । वक्ष्यते । अन्यानि सन्ति मूले । लुङ्लकारे । सावनिटः । अवाक्षीत् । अवोढा । अवाक्षुः । अवोढ । अवक्षातां । अवक्षत । वे तन्तुसंताने । प्रकार उभयपदार्थः । वयति । वयते । लिट्लकारे । सूत्रम् । वेो णादौ संप्रसारणभावो वाच्यः । संध्यक्षराणामा । ववैौ । वादित्वान्नैत्वपूर्वलोपौ । ववतुः ववुः । ववे । . वेञः । वेनो धातोर्णबादौ परे संप्रसारणाभावो वाच्यः । अनेनास्य संप्रसारणनिषेधो भवति । संध्यक्षराणामा । द्विश्च । आतो गप् डौ । ववौ । लोपः पचां । अनेनैत्वपूर्वलोपौ प्राप्तौ । ' शसूददवादि ' अनेन तनिषेधः । अतोऽनपि । ववतुः । वदुः । आत्मनेपदे । ववे । ववाते । वविरे । सूत्रम् । वेञो वय् णादौ वा वक्तव्यः । उवाय । वेज्ञः । वेगोधातोर्णबादौ परे वयू वाच्यः । वय् णपू इति स्थिते । द्विश्व ! णमादौ पूर्वस्य । अत उपधायाः । उवाय । वय् अतुस् । इति स्थिते । णवादौ सूत्रम् । ग्रहां विति च । ग्रहादीनां संप्रसारणं स्यात् किति ङिति च परे । इति संप्रसारणम् । यकारस्य संप्रसारणनिषेधः । जयतुः ऊयुः । उवयिथ ऊयथुः । ऊये ऊयाते ऊयिरे । ग्रहां । ( ष.ब.) ङिति (स. ए.) च (म. ए. ) त्रिपदं । ग्रह उपादाने । ज्या वयोहानी | वेश् तन्तुसंताने । क्षेत्र आह्वाने । व्यधू ताडने । वशू कान्तः
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy