SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रक्रिया। यजताम, अयजत, अयजत । णादौ पूर्वस्य । इयाज । यजां यवराणां स्वतः संप्रसारणम् । ईजतुः ईजुः । इजयिथ-इयष्ट। ईजे, इज्यात्, यक्षीष्ट, यष्टा, यष्टा, यक्ष्यति, यक्ष्यते, अयक्ष्यत्, अयक्ष्यत । अयाक्षीत् अयाष्टाम् अयाक्षुः । अयष्ट अयक्षाताम् अयक्षत। अयष्ठाः अयक्षायाम्। सस्य । सस्प आत्मनेपदे स्वरे परे सति टेलोपो वाच्यः । अनेन अकारस्य लोपः। स्वरहीन अस्विक्षातां । आतोन्तोऽदनतः । अस्विक्षत । समातोऽयं धातुः। पज देवपूजासंगविकरणदानेषु । यनति । यजते । अन्यानि सन्ति मूले । लिट्ल कारे । यज् णप् इति स्थिते द्विश्च । 'णबादौ पूर्वस्य ' अनेन संप्रसारणम् । अत उपधायाः। इयाज । य यज् अतुस् इति जाते । णबादौ पूर्वस्य । यजा यवराणां । सवणे । ईजतुः । ईजुः । इयजिथ । भत्वतोनित्यानिटः । अनेनास्य वा इङ् भवति। इयज् थप् इति जाते । छशषराजादेः षः । अनेन जस्य षः। ष्टुमिः ष्टुः । इयष्ठ । मात्मनेपदे । द्वाभ्यां सूत्राभ्यां संप्रसारणं भवति । ईजे । ईजाते । ईजिरे। यजां। इज्यात् । छशषरानादेः षः । षढोः कः से । किलात् । कषसंयोगे । यक्षीष्ट । छशबराजादेः षः। धुमिः छुः । यष्टा । अन्यानि लिखिवानि सन्ति तस्मान्न लिखितानि मया । तानि पूर्वोकैरेव सूत्रः सिध्यन्ति । लुङ् लकारे । 'सावनिट' अनेन वृद्धिः । अयाक्षीत । झसात् । अयाष्टां । अयातुः । आत्मनेपदे । 'झसात्' अनेन सेर्लोपः। धुभिःष्टुः । अयष्ट । अयक्षाताम् । अयक्षत । अयजू सू ध्वं इति जावे । ध्वे च सेर्लोपः। षत्वम् । झबे जबाः । ष्टुत्वम् । अयड्द्वम् । अयक्षि अयक्ष्वहि अयक्ष्महि । टुवप् बीजतन्तुसन्ताने । टुइत् वपति वपेत् । उवाप ऊपतुः ऊपुः । उवपिथ-उवपथ । उपे, उप्यात, वप्सीष्ट, वप्ता, वप्स्यति, वप्स्यते, अवस्यत्, अवस्यत, अवाप्सीत्, अवप्त । वह प्रापणे। घहति, वहते । उवाह उहतुः ऊहुः । उवहिथ । होढः। त. थोधः । ष्टुत्वम् । ढलोपः । सहिवहोरोदवर्णस्य । उवोढ, उह्यात, वक्षीष्ट, वोढा, वक्ष्यति, वक्ष्यते, अवक्ष्यत्, अवक्ष्य- . .. त, अवाक्षीत, अवोढाम्, अवोढ अवक्षाताम् अवक्षत । वेञ् तन्तुसन्ताने । वयति, ययते ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy