________________
३६२ . . सारस्ववे द्वितीयवृत्ती त् । दीदांसिंषीष्ट । अन्यानि मूले सन्ति । वे पूर्वोक्तैरेव सूत्रैः सिध्यन्ति । शान तेजने । गुब्भ्यः । शीशांसति । शीशांसते । दानवत् । भज सेवायां । भजति । भ. जते । लिट्लकारे । अत उपधायाः । बभाज. । 'तृफलभज० । अनेनैत्वपूर्वलोपो भवतः । भेजतुः । भेजे । भेजाते । चोः कुः । खसे । पढोः कः से । किलात् । कपसं० । भक्षीष्ट । भक्ता । लुल्लकारे । सावनिटः । अभाक्षीत् । झसात् । अभाकाम् । अभक्त । अभक्षातां । हुपचए पाके । 'डुकारषकारौ' कार्याौँ । पचति । पचते । लिट्लकारे लोपः पचाम् । अत उपधायाः । पपाच । पेचतुः । पेचे । पेचावे । पच्यात् । पच् सीष्ट इति स्थिते चोः कुः। किलात् । कषसंयोगे क्षः । पक्षीष्ट । चोः कुः । पक्का । लुल्लकारे सावनिटः । अपाक्षीत् । झसात् । अपाकाम् । आत्मनेपदे । अपक्त । अपक्षातां । अञ्च गतौ याचने च । अञ्चति । अञ्चते । लिट्लकारे । मानश्च । आनञ्चे। नोलोपः । अच्यात् । अझीष्ट । अता । लुङ्लकारे । आश्वीत् । आङ्क्त । त्रिसेवायाम्। पूर्ववत् तिवादयस्तादयः । अपू कर्वरि । गुणः । ए अय् । श्रयति । श्रयते । लिट्लकारे । द्विश्च । पूर्वस्य । 'धातोनोमिनः अनेन वृद्धिः । शिश्राय । नुधातोः। शिश्रियतुः । शिश्रिये । श्रीयात् । यिपीट । श्रपिता । अन्यानि मूले सन्ति । लुङ्लकारे सूत्रम् । ।
स्नुश्रितुवां सेरङ् धातोत्विं च । अशिश्रियत् अशिधियत । त्विष दीप्तौ । त्वेषति, त्वेषते, तित्वेष, तित्विषे, लिव्यात, त्विक्षीष्ट, त्वेष्टा, त्वेक्ष्यति, त्वेक्ष्यते, अत्वेक्ष्यत्, अ
त्वेक्ष्यत । हशषान्तात्सक् । अविक्षत ।। , स्नुनिद्रवां । स्नु नि हु एतेषां धातूनां सेरङ् प्रत्ययो भवति धातोत्विं च भवति । अशिश्रियत् । अशिश्रियत । विष दीप्तौ । उपधाया लघोः । अनेन गुणः । त्वेषति । त्वेपते । अन्यानि सुगमानि । लिट्लकारे । उपधायाः । पूर्वस्य । वित्वेप । तित्विषतुः । आत्मनेपदे । तित्विषे । वित्विपाते । विण्यात् । पढोः कः से। विक्षीष्ट । उपधाया-टुभिः टुः । त्वेष्टा । अन्यानि मूले सन्ति । लङ्लकारे। 'हशषान्तात्सक ' अनेन सक् प्रत्ययो भवति । पढोः कः से । किलात् । कपस.योगे क्षः । अस्विक्षत् । अत्विक्षतां । अत्विक्षन् । आत्मनेपदे । अस्विक्षत । अत्विक्ष आताम इति जाते आदाथ इ । अनेन आकारस्य इकारे माते सूत्रम् ।। सस्यात्मनेपदे स्वरे टिलोपो वाच्यः । अकारलोपे कृते आतोऽन्तोदनतः । अविक्षाताम् अत्विक्षत । यज देवपूजासंगतिकरणदानेषु । यजति, यजते, यजेत्, यजेत, यजतु,