________________
३६१
भ्वादिप्रक्रिया। से। मानादीनां पूर्वस्य दीर्घो वक्तव्यः ।दीदांसते, दीदासत, दीदांसेत, दीदासतु, दीदांसताम्, अदीदांसत, अडीदांसत, दीदांसांचके, दीदांसामास, दीदांसांबभूव, दीदांस्याद, दीदांसिषीष्ट, दीदांसिता, दीदांसिष्यति, दीदांसिष्यते, अदीदांसिष्यद, अदीदांसिष्यत, अदीदांसीव, अदीदांसिष्ट । शान तेजने । शीशांसति, शीशांसते । दानवत् । भज सेवायाम् । भजति । भजते, भजेत्, भजेत, भजतु, भजताम्, अमजद, अभजत, बभाज । तृफलभज. इत्येत्वपूर्वलोपौ । भेजतुः भेजुः । जिथ बाक्थ । भेजे जाते भेजिरे । भज्यात्, भक्षीष्ट, भक्ता, भक्ता, भक्ष्यति, भक्ष्यते, अभक्ष्यत, अभक्ष्यत । अक्षाक्षीत् । अभाक्ताम् अभाक्षुः । अभक्त, अभक्षाताम, अभक्षत । डुपच पाके । डुकारणकारी कार्याौँ । पचति, पचते, पचेन, पचेत, पचतु, पचताम्, अपचत, अपचत । पपाच पेचतुः पेचुः । पेचे, पच्यात्, पक्षीष्ट, पक्ता, पक्ता, पक्ष्यति, पक्ष्यते, अपक्ष्यत्, अपक्ष्यत, अपाक्षीत् । अपक्त अपक्षाताम् अपक्षत । अञ्च गतौ याचने च । आश्चीत् । व्यय गतौ । वन्यये, अव्ययीत् । श्रिञ् सेवायाम् । गुणः । श्रयति, अयते, शिवाय, शिश्रियतुः, शिश्रिये, श्रीयात्, अयिषीष्ट, श्रयिता, अयिता, प्रयिष्यति, श्रयिष्यते, अश्रयिष्यत, अप्रयिष्यत ।
आति। आति आत्मनेपदे सकः अकारस्य लोपो भवति स्वरे परे । अनेन अफारस्य लोपः। अधुक्षातां । अधुक्षत । भगूढाः । अघुक्षयाः । अघुक्षायाम् । अगूढम् । भघुक्षध्वम् । अघुक्षि । अगुह्वहि । अधुक्षावहि । अघुलामहि । दान आर्जवे | गुलभ्यः। यः से। मानादीनां । स धातुः । नचापदान्ते । दीदांसति । दीदांसेत । अन्यानि मूले सन्ति । दीदांसांचकार । दीदांसांचके द्वे मूले स्तः। अस्पायतः दीदास्पा