SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३६० ' सारस्वते द्वितीयवृत्ती तुः, जुगूहिथ । जुगोढ, जुघुक्षे-जुगुहिपे, जुगुहिध्वे-जुगुहिट्वे, गहिसीष्ट-घुक्षीष्ट, गृहिता-गोढा, गृहिष्यति-वोक्ष्यति । गुहेः । इदं सूत्रमस्ति । गुहेर्धातोरुपधाया ऊत् स्याद् गुणहेतौ स्वरे परे । अनेनास्योपधाया ऊत् । गृहति । गूहते !.अन्यानि मूले सन्ति तानि सुगमान्येवानेनैव क्रमेण साध्यानि । लिलकारे जुगूह | जुगुहतुः । जुगुहुः । गुहेः । जुगूहिय । ऊदिती वा अनेनास्येविकल्पः । गुहेरिति सूत्रे 'स्वरादौ' इति वक्तव्यं तेन हलादौ गुणनिमित्ते प्रत्यये परे ऊत् न भवति किंतु गुणो भवति । जुगुह थप् इति स्थिते गुणः । जुगोस् । थप् इति जाते । होढः । तथोधः । दिढो लोपो० । जुगोढ । मात्मनेपदे जुगुहे । जुगुहाते । जुगुहिरे । ऊदितो वा जुगुहिषे । इडभावे जुगुह से इति नाते हो ढः । आदिजबानां । जुघुद से इति जाते षढोः का से। अनेन ढस्यकः । किलात् । कषसंयोगे क्षः । जुधुक्षे । जुगुहिषे । इडभावे । होढः झबे जवाः। जुगुवे । गुह्यात् । गुहेः । सिसता । गहिषीष्ट । इडभावे । होटः । भादिजवानां । षढोः कः से । किलात् । कषाघुक्षीष्ट । गहिता । इडभावे गुण 'उपधायालयोः' अभेन सूत्रेण भवति । होटः । तथोधः । दिढो । गोढा । आत्मनेपदे गृहिता । गोटा । गूहिष्यति । इडभावे । उपधाया। हो ढः । आदिजबानां । षढोः कः से । किलात्, कषसं०1 घोक्ष्यति । गृहिण्यते । घोक्ष्यते । अहिण्यत् । अघोक्ष्यत् | अगहिण्यत्, अघोक्ष्यत । लुल्लकारे । अगृहीत् । इडभावे । ' हशपान्ता०' अनेन सक्मत्ययों भवति । अघुक्षत् । आत्मनेपदे । अगूहिष्ट । इडभावे । अगुह् सक् तन् इति स्थिते । - होढः । आदिनबानां । अघुद् स् क् तन् इति जावे । सूत्रम् । दुहदिहलिहगुहभ्यः सको लुग्वा यकारतकारयोराति । अगूढ-अघुक्षत् । दुहदिहलिहगुहभ्यः। दुह दिह लिह गुह एभ्यो धातुम्पः सको वा लग् भवति वकारतकारयोराति आत्मने पदे धकारे परेऽपि भवति अनेन सको वा लुक् । तथोधः । दिढोलोपो दीर्घश्च । अगूढ । लुगभावे । अघुन् सक् तन् इति जाते पढोः कः से । किलात् । कषसंयोगे क्षः । अघुक्षत । अघुलं आताम् इत्यत्र | आदाथः । अनेन आकारस्य इकारे प्राप्ते । सूत्रम् । आति सकोऽकारलोपः खरे। अघुक्षाताम् अघुक्षत। अगूढा:अघुक्षथाः,अघुक्षायाम् अगढ़-अधुक्षध्वम्। अघुक्षि-अगुह्यहि अघुक्षावहि अगुह्महि अघुक्षामहि । दान आर्जवे । गुटभ्यः। यः
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy