________________
५८०
सारस्ववे तृतीपत्ती नटकी। नट्च किश्च नही (प० द्वि०) औयू.सवर्णे 1 धातोर्नट् कि इत्येती मत्ययौ भवतःभावादौस्विपरक्षयतच्छिविच्छियाचयज एभ्यो नठायनी धानुः प्रपत्ने पत् नट् प० स्वर० ( म० ए०) स्रो० यतनं पत्नः प्रच्छ जीप्सायां प्रछ् नट् प० छःने । छकारस्य शकारादेशो भवति नप्रत्यये परेभावादौ। शकारादेशः संप्रसारणबाधार्थः । विच्छि गतौ । विच्छयते इति विश्नः। प्रच्छ जीप्सायाम् । प्रच्छयतेऽसौ प्रश्नः।-. क्ष्यतेऽसौ रक्ष्णः । सुष्यते इति स्वप्नः ।। उपसर्गकर्माधारेषु दाधोः किः । उपसर्गे कर्मण्युपपदे आधारे च दापोः कि प्रत्ययो भवति । अन्तधीयते इति अन्तर्षिः । आधिः आदिः विधिः। आधीयते तत् आधानं
आधिः। आदीयते तत् आदानं आदिः । आतोऽनपि इत्याकारलोपः । विधीयते तद विधानं विधिः । संघीयते तत् संघानं संधिः । उदकं धीयतेऽस्मिन्निति उदधिः । उदकस्य । उदकशब्दस्य उदादेशो भवति अधिकरणे । पयोधिः । अम्भो निधीयते यत्र स अम्भोनिधिः। मच्छः श्ने । प्रछ्धातोः ने परे छकारस्य शकारो भवति संमसारणाभा. वश्च स्वर (म०ए०) स्रो० पृछनं मनः विछश्च विछ गतौ विश्नः यावनं याच्या यज्देव० यजनं यज्ञः नट् प० स्तोअभिश्चः जनोईः (मए) स्रो० स्वपनं स्वमः टकार ईबर्थस्तेन द्रवति द्रोणी राज्ञाधीयते राजधानी दुधाञ्धारणे विपूर्वः किम० क कारः कित्कार्यार्थः इ आतोनपीत्याकारलगेपः स्वर०( म ए) स्रो० विधिः विधान विधिः । एवं निधिः आधिः संधिः। अंभो निधीयते यत्र स अंभोनिधिः आदीयवे इति आदिः, अथि ग्रंथने अथ कि भ० इ इदितः नश्वा० स्वर० (१० ए०) खो० अंधिः, विधिः, निधिः, संधिः, आधिः। समाधिः, अंभोनिधिः, एते सर्वेऽपि किमत्ययांता, पुल्लिंगे हरिशब्दवत् साध्याः । सूत्रम् ।
भावे युट् । धातो वे युद् प्रत्ययो भवति । युवोरनाको । ज्ञायते तत् ज्ञानम् । क्रियते तत् करणम् । दीव्यते तत् देवनम् । दीयते तत् दानम् । भूष अलंकारे । भूष्यते तद