SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ कर्थप्रक्रिया। चरः-चरः । चल चलने । चलतीति चलाचला चलः । प. वल पतने । पततीति पतापता-पतः । वदतीति वदावदःवदः । हन्तेर्घनश्च । हन्तीति धनाधना-हनः । चकाराद्धन शब्दे । धनतीति घनापन:-धनः इत्यादि । णद अव्यक्त शब्दे । नदतीति नदः । प्लुङ् गतौ । प्लवतेऽसौ प्लवः । चरतेऽसौ चरः । क्षमूष् सहने । क्षमतेऽसौ क्षमः । पचादिषु देव नदट् इति टकारानुबन्धत्वादीप् । दीव्यतीति देवी । षि तन्तुसन्ताने । षे सेवने । सेवतेऽसौ सेवः । सीव्यतीति सेवः । व्रण क्षते । व्रण रुनि । व्रण शब्दे । व्रणतीति व्रणः । अन प्राणने । प्राणितीति प्राणः । शिर प्रेक्षणे । पश्यतीति दर्शः । सृप्ल गतौ । सर्पतीति सर्पः । भृञ् भरणे । भरते वा भरतीति भरः । दुभृञ् धारणपोषणयोः । विभति वा बिभृतेऽसौ भरः । सहतेऽसौ सहः । पचादिराकृतिगणः । पचादेरप्रत्ययो निरुपपदस्यैव ज्ञातव्यः । इति पचादिः। पचिनंदिग्रहादेस्युणिनि । पचिश्च नंदिश्च महश्च पचिनंदिग्रहं सदा. दिर्यस्य स पचनंदिग्रहादिस्तस्मात् (पं० ए०) किति स्येत्यलोपः । स्रो० अयुणिनि अश्च युश्च णिनिश्च अणिनि (म० ए०) नपुंसकात् स्यमोर्लक् पश्चात् ना. मिनोरः स्वर० वृत्तिः कंम्यापचादेः अपत्ययः नंद्यादेर्युः प्रत्य० ग्रहादेणिनिः प्र० णकारो वृद्धयर्थः इकार उच्चारणार्थः उदा० पच अप्र० स्वर० स्रो० पचः । एवं वदतीति वदः। दिव क्रीडा० दि दीव्यतीति देवः अम० उपधाया लघोः स्वर० (प्र० ए०) खो० । एवं षिव सेवायां ' आदेः ष्णः सः' सित् सेवः सेवते इति सेवः पन् वद् देव सेव च नंद भए पुत् वर जर मर क्षर वेद से क्रोध को नर्त व्रण सर्प भर स्वप इत्यादिपचादयः।। अथ नन्दादिनिरूप्यते । टुणदि समृद्धौ । इदितो नुम् । नन्दति वा नन्दयतीति नन्दनः । नन्दतीति नन्दकः । रमु क्रीडायाम् । रमतेऽसौ रमणः । वाम क्रम संहर्षे । वा
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy