________________
सारस्वते मथमवृत्तौ । मायः सावण्यं रलयाभवेत् तथा सवर्णत्वं स्यात् ऋकारलकारयोः। परि+अङ्गः । पर्यकः । एवं पलि+अंकः । पल्पङ्कः । उभयत्रापि इयं स्वरे । राधपो द्विः। स्वर० । सिद्धम् । सूत्रम्। . ओष्ठोखोर्वी समासे।
अवर्णस्य ओष्ठोत्वोः परयोः समासे सति सह वाओ भवति बिम्ब ओष्ठः। बिम्बोष्ठः। बिम्बोष्ठः । स्थूल ओतुः स्थूलोतुः। स्थूलौतुः । असमासे किम् । तव ओष्ठः तवौष्टः ।
॥ इति स्वरसंधिप्रक्रिया ॥२॥ ओष्ठति । ओष्ठश्च ओतुश्च ओष्ठौतू तयोः ओष्ठौत्वोस. द्वि.)उवम् । स्वर०ावा [म.ए.] अव्याओ (म.ए. साले ओचौ च औ। अवर्णस्य ओौत्वोःशब्दयोः. परयो ओकारेण सह वा अकारस्य ओकारी भवति । पक्षे ओ औ औ । समासे सति । यदा 'ओष्ठोवोवा' इति सूत्रं तदा ओठोयोः परयोः अवर्णस्य वा लोपो भवति इात व्याख्या । बिम्ब+ ओष्ठः । बिम्बाकारावोष्ठौ यस्य स बिम्बो
। बिम्बोष्ठः । स्त्री चेत् बिम्बोष्ठी । बिम्बोष्ठी । अनेन एकत्र अकारलोपः। स्वर। द्वितीये । ओ औ औ । तथैव स्थूलश्वासावातुश्च स्थूलोतुः । स्थूलोतु । स्थूलमानार इत्पथः । समास इति किम् । हे छात्र ओष्ठं पश्य छात्रौष्ठं पश्येत्येकमेव रूपम् । तवौष्ठः॥ इति स्वरसन्धिः ॥
अथ प्रतिभाव उच्यते। प्रकृतेर्यथास्थितस्य रूपस्य भवनं प्रकृतिभावः । अथ स्वरसन्धिकथनानन्तरं प्रकृतिभाव उच्यते । प्रकृतेर्भावो भवनं सचा प्रकूतिभावः। प्रकृतेर्यथावस्थितस्वरूपस्य भावोऽवस्थिति प्रतिभावः । सन्धियोग्या अपि स्वराः केचित्यकृतिस्था एव तिष्ठन्ति तस्मात प्रकृतिरुच्यते। एक्सन्धेरादिम सूत्रम् ।
नामी। अदसोऽमी संधि न प्रामोति । अमी आदित्याः। नामी।न(म.ए.) अव्यया। अदस्(म.ब.) त्यदादेष्टे०। सकारलोपः।जसीदस्प मा। अइए । एरी बहुल्वे । एकारस्य ईकारः। अमी (प.ब.) साङ्केतिकम् । सवणे । नामीति सिद्धम् । अदस् शब्दस्य जसि यो अमीशब्दो निष्पन्नः स सन्धि न मानोति । अमशिब्देन रोगवानप्युच्यते तनिरासार्थ अदस् 'इति पदं प्रयुक्तम् । तत्र सन्धिः ।