________________
प्रकृतिभावमक्रिया ॥३॥
(२७) अभ्यसो । अमी+आदित्या। इयं स्वरे इति सूत्रमाप्तावपि सन्धिप्रतिषेधः । अमी+ उष्ट्राः । सन्धिमतिषेधः । एवममी+एडकाः ।' अदस्' इति किम् । अमी+असौ अम्पसौ । सूत्रम् । ।
वे द्वित्ते। ईच ऊ च ए च य्वे द्वित्वे ईकारान्त ऊकारान्त एकारान्तश्च शब्दो द्वित्वे वर्तमानः संधि न प्राप्नोति । मणीवादिवर्ज म् । अग्नी अत्र । पटू अत्र । माले आनय । मणी इव, मणीव ।
मणीवोष्ठस्य लम्बेते प्रियौ वत्सतरौ मम ॥ हियमाणौ तु तौ दम्यौ मकिस्तत्रेदमब्रवीत् ॥ रोदसी इव रोदसीव । दंपती इव दंपतीव । जं
पती इव जंपतीव । जायापती इव जायापतीव । ई च क च ए च वे(म. ए.) साङ्केतिकम्। द्वित्वे (स.ए.) अ इ ए इति सिद्धम् । ईकारोकारैकाराः त्रयः सिद्धा एव गृह्यन्ते परं द्विवचने द्विवचनान्तः सन् ईकारान्त ऊकारान्त एकारान्तः सन्धिन प्राप्नोतीत्यर्थमण्पादयो न निषिद्धामण्यादीनां तु द्विवचने ईराकान्तत्वेऽपि सन्धिर्भवति अग्नी । (म द्वि.) औ यू । सवर्णे। अनी+अत्र । द्वित्वात् 'इ यं स्वरे' इति यत्वनिषेधः। एवं पटू+अत्र । वत्वनिषेधः।माला (प.द्वि.) औरी । इति ईकारः । अइए । माले+आनय । एअनिषेधः । एवं हरी+एतौ, विष्ण+इमो, गंगे+अमू, कुले+अमू इत्यादि । मणीवादिवर्जमिति किं । मणी+इव, दम्पती+इव, रोदसी+इव, सर्वत्र सवर्णेदीर्घः। द्वित्वेऽपि मणीवादीनां निषिद्धवात्सन्धिः कार्यः॥ सूत्रम्।
___ौनिपातः। आ च औच अच इच उच ऋचलच एच ऐच ओच औ आ ओ इति पृथक् पदं वा निपातः।आकारनिपात ओकारनिपात एकस्वरश्च संधि न प्राप्नोति । भा एवं मन्यसे । नो अत्र स्थातव्यम् । उ उत्तिष्ठ । इ इन्द्रं पश्य । अ अपेहि । आग्रहणादाडो न निषेधः । तथा चोक्तम् ।