________________
शीलार्थप्रक्रिया |
गतिकरणदानेषु । अतिशयेन यजतीति वा इज्यते इत्येवंशीलः यायजूकः । जप व्यक्तायां वाचि । अमजपां नुक् । जञ्जप्यते इत्येवंशीलः जञ्जपूकः । दशू दंशने । ददशूकः । वावद्यते इत्येवंशीलः वावदूकः ।
यङ् ऊकयङ् (पं०ए०) स्वर० सो० ऊक (म०ए०) लो० अतिशयार्थे यह प्रस्थयांताद्धातोः शीलेऽर्थे ऊक् प्रत्ययो भवति । यज्, जपू, जाट, वद, दंशिभ्यः इति वक्तव्यं । वक्तव्यस्थ प्रयोगानुसारित्वात् यअंतस्यापि जागर्त्तेः उकप्रत्ययो भवति । लुक | ( प्र०ए० ) इसेपः तस्य ऊकस्य सन्नियोगेन यङ्प्रत्ययस्य लुक् भवति । उदा० यज् अतिशयेन यजनशीलो पायजूकः । अतिशये हसादेर्य द्वित्वं पूर्वं • आत् इत्यकारस्य आकारः यायज्यइति स्थिते ऊकप्र० लुक् इतियङने लुक् स्वर० स्रो० दश दशने देश अतिशयेन दशतीत्येवं शील इति विग्रहे यम० नोलोपः द्वित्वं ञमजपां नुक् नश्चा० ऊक० लुगिति यढोलुक् दंदशूकः सर्पः एवं जपू व्य० जंजपूकः । वद व्यक्ता० यायजूकः । वावटुकः ।
५६७
जागरूको वाच्यः । जागतत्येवंशीलः जागरूकः । इणूनशूजिसृगमिभ्यः करपू वाच्यः । इण् गतौ । ह्रस्वस्य पिति । एतीत्येवंशीलः इत्वरः । णश अदर्शने । नश्यतीत्येवंशीलः नश्वरः । जयतीत्येवंशीलः जित्वरः । सरतीत्येवंशीलः सृत्वरः । गत्वरो निपात्यते शीलेऽर्थे । गच्छतीत्येवंशीलः ग त्वरः । भियः कुकुको वक्तव्यौ । बिभेतीत्येवंशीलः भीरुः भीरुकः । इषेरुश्छश्व । इषेरुः प्रत्ययो भवति छान्तादेशश्व इच्छतीति इच्छुः वरः । स्था ईश् भास् पिस कसादिभ्यो वरः प्रत्ययो भवति शीलेऽर्थे । तिष्ठतीत्येवंशीलः स्थावरः । ईश् ऐश्वर्ये । ईष्ट इत्येवंशीलः ईश्वरः । भातृ दीप्तौ । भासतीत्येवंशीलः भास्वरः। पितृ गतौ पिसतीत्येवंशीलः पिस्वरः ! कसू गतौ । कसतीत्येवंशीलः कस्वरः ।
अयतस्यापि जागतैः ऊकम० जागरूकः । यातेर्यङन्ताद्वरप्रत्ययः तत्सन्नियोगे यङलुकू अतिशयेन कुटिल वा यातीत्येवंशीलो यायावरः इत्यादि । सूत्रम् ।