________________
१६६
सारस्वते तृतीयवृत्ती घसादेः क्मरः । घस् सृ अद् एभ्यः क्मरः प्रत्ययो भवति शीलेऽर्थे । घस्ल अदने । घसतीत्येवंशीला घस्मरः । सू गतौ । स सरणे । स हिंसायाम् । सरतीत्येवंशीलः समरः । अद् भक्षणे । अत्तीत्येवंशीलः अमरः । भिदि छिदि विदि एभ्यः कुरक्षाच्यः शीलेऽर्थे । शिनचीत्येवंशीलः भिदुरः । विद् ज्ञाने । वेत्ति इत्येवंशीलः विदुरः। छिदिर द्वैधीकरणे। छिनत्तीत्येवंशीलः छिदुरः । भासादेपुरः । भास् भञ्ज् भिद् एभ्यो घुरः प्रत्ययो भवति शीलेऽर्थे । धकारो चित्का यर्थिः । भासू दीप्तौ । भासतीत्येवंशीलः भासुरः । घसादेः क्मरः । घस् आदिर्यस्यासौ घसादिस्तस्य (१० ए०) मरः (प्र० ए०) स्रो० घसादेर्धातोः अदेश्च क्मरमत्ययो भवति शीलार्थे ककारो गुणनिषेधार्थः घस्लू अदने घस् क्मरम० स्वर० (प्र० ए०) स्रो० सुगतौ मरम० स्रो० अद् भक्षणे अमर म० स्वर० अबरः भासादेपुरः भासदीप्तौ भंजभंगे निमिदास्नेहने एभ्यो धातुभ्यो घुर प्रत्ययो भवति शीलेऽर्थे ।धकारो चित्कार्यार्थः। भास्उरः स्वर० (म०ए०) सोभासनशीलो भासुर: भंजू आमदने भंज भासादेरिति उरम० ।।
चजोः कगौ घिति । धातोश्चकारजकारयोः ककारगकारी भवतः घिति प्रत्यये परे । भो आमर्दने । भनक्तीत्येवं शीलः भङ्करः । जिमिदा गागविक्षेपे । मेद्यते इत्येवंशीलः मेदुरः । यङ ऊकः । यजू जप दंश् वद् एभ्यो यम त्ययान्तभ्य ऊकः प्रत्ययो भवति शीलेऽर्थे ।
चजो कगौ घिति । जस्य गः स्वर० (म०ए०) सो० भंगुरः स्वयमेव भन्यते इत्येवं शीलो भंगुरः मेवतीति शीलो मेदुरः छिदिमिदिविदां कुरः ककारो गुणनिपेधार्थः छिदुरः, मिदुरः, विदुरः, एवे सर्वे प्रत्ययाः शीलार्थाः । सूत्रम् ।
यो लुक् तत्सन्नियोगेन धातोर्विचनम् । यज्ञ देवपूजासं