________________
कर्थमकिया। .
५४१ अजां विण् । भजसहवहां कर्तरि विण् प्रत्ययो भवति । णकारो वृद्धयर्थः ।
भजां विण । भज् (प० व०) स्वर० मोनु० विण ( म० ए०) हसे पः। भजा भजादीनां भज् वह, पह, शम् इत्यादीनां धातूनां विण्प्रत्ययो भवति कषुक्ती विषये । णकारो वृद्धयर्थः । भज सेवायां भज अर्द्धपूर्वः अर्द्ध भजतीत्यर्द्धभार वि. विणपत्ययः णित्त्वादतउपधायावृद्धिः मा अर्द्धभाज वि इति स्थिते । सूत्रम् ।
वेः। वेलोपो भवति । भज् सेवायाम् । अधैं भजतीति अधभाक् । चोः कुः । सुखभाग-दुःखक्षाक् । वह प्रापणे ।भारं वहतीति भारवाद-भारवाड् भारवाही भारवाहः। भारवाहम् भारवाहौ।
के। वि (१० ए०) कितिहस्य स्रो० विभत्ययस्य लोपो भवति इत्यनेन वेर्लोपः (म० ए०) स् चोः कुः हसे पः वावसाने । अर्द्धभाक् अर्द्धभाजी अभाजः इत्यादि । स्त्रीलिंगेऽप्येवम् । नपुंसकलिंगे तु अर्द्धमाक् अर्द्धभाजी अर्द्धभांनि इत्यादि। अत्र केचित् तत्वं पृच्छतीति तत्वमाट् इत्यदाहरणं पठति । तदत्र न युज्यते । अग्ने विप्रत्ययाधिकारे साधितत्वात् । इह तु भ्रमात् पठति । वह मारपूर्वः भार वहतीति विग्रहे विणमत्ययः वृद्धिः विलोपः (म० ए० ) होटः इसेपः पावसाने ढस्पटः भारवाट्-इ । मधुलिशब्दवत् शसादौ स्वरे परे विशेषः ।
वाहो वौ । वाहो वाकारस्य औकारादेशो भवति शसादी स्वरे परे । भारोहः । शारौहा भारवाड्भ्याम् भारवाडिः। वह मर्षणे । हो ढः । वावसाने । सहादेः सादिः । इति सुत्रेण त्वरायास्तुरादेशः । तुरां शत्रूणां वेगं सहतेऽसौ तुरापाड्।
वाहोवौ । शसादौ स्वरे वाह इति विण्मत्यर्यातस्य बातोः गगादी स्वरे परे वा इत्यक्षरस्य कृत्स्नस्य औकारो भवति वा इत्यस्य औ । ओश्रीश्री । भारोतः भारोहा भारवाड्भ्याम् । होढः झवेजवाः स्वर० भारवाद्भिरित्यादि । पद मग मदन आदेः प्णः नः सह विण म० वृद्धि लोपः। (म० ए०) होटः। सहेः पः सोहि । सह सकारस्य पकारो भवनि दि सनि ।