SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ सारस्वते तृतीयवृचौ । तुरासाही तुरासाहः शसादौ तु अम्बूहः । अन उः । अनकारादुत्तरस्य वाहो वाकारस्य उः स्यात् शसादौ स्वरे परे । शालिवाद, शाल्यूहः । १४२ सहेः षः सोढि । सहेः (ष० ए० ) षः (प्र० ए० ) सो ( ५० ए० ) डि (स० ए० ) सहेर्धातोः सकारस्य षकारो भवति दकारे परे । कथंभूते ढकारे रसे पदांतच परे अनेन सस्य षः हसेपः वावसाने तुरां शत्रुवेगं सहते इति तुराषाट् इंद्रः । तुराषाड् तुरासादौ तुरासाहः भकारादौ सुपि च तुराषाड्या तुराषाङ्घ्रिः इत्यादि रूपाणि ज्ञेयानि । शमेरपि विश् वक्तव्यः । शम्उपशमे । शम् प्रपूर्वः प्रकर्षेण शाम्पतीति प्रशान् विश्म० वृद्धिः वेलेपः (प्र० ए० ) । मो नो धातोः । मान्तस्य धातोर्मकारस्य नकारो भवति धातोर्झसे परे नाम्नश्व रसे पदान्ते च । शम दम उपशमने । प्रकर्षेण शाम्यतीति प्रशान् प्रशामौ प्रशामः । I मोनोधातोः । धातोर्मकारस्य नकारो भवति रसे पदांते च वयोश्च इति मस्य नः हसेपः प्रशान् प्रशामौ प्रशामः प्रशानुभ्यां प्रशानूभिः वमोस्तु जंगन्मि जंगन्वः जंगन्मः | अभूतद्भावे कृभ्वस्तियोगे नाम्म्रविः । अभूतद्भावेऽर्थे कृ भू अस् इत्येतेषु नाम्नश्विः प्रत्ययो भवति । संपद्य कर्तरीति वक्तव्यम् । तेन अगृहे गृहे भवतीति गृहेभवति । चकारव दीर्घ इति विशेषणार्थः । वा चकारः प्रत्ययभेदज्ञापनार्थः । वेः । अभूतेत्यादि । न प्राग्भूतं अभूतं तस्य तेनैव स्वात्मना भवनं तद्भावः तस्मि नर्थे तथात्वस्य तथाभावे सति कृ भू अस् इत्येतेषां त्रयाणां धातूनां मध्ये एकतरयोगे नान्नश्विप्रत्ययो भवति । चकारः च्चिदीर्घईचास्येति सूत्र विशेषणार्थः । च्वौ दीर्घ ई चास्य । च्वौ प्रत्यये परे आकारस्य ईकारादेशो भवति, अन्यस्य स्वरस्य दीर्घो भवत्यव्ययवर्जितस्य । अ
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy