SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५४०. सारस्वते तृतीयवृत्ती चतुर्वत्वात् अप कर्तरि गुणः एअय्.स्वर० अदेइत्यकारलोपः स्वर० जनमेजयः मनु ज्ञाने मन् पंडितपूर्वः आत्मानं पंडितं मन्यते इति पंडितंमन्यः खश्प्रत्ययः अ. शित्त्वादिवादेर्यः खित्वान्मुमागमः स्वर० अदे स्वर० एवं सुभगं मन्यः इत्यादि सूत्रम्। ख्युट करणे । धातोः करणेऽर्थे ख्युट् प्रत्ययो भवति । ख्युटकरणे । ख्युङ् (प्र० ए० ) हसे पः । करण (स० ए० ) अइए अकृतस्य निष्पादन करणमुच्यते । तस्मिन्नर्थे । धातोः ख्युट् प्रत्ययो भवति सकारो मुमागमार्थः । टकार ईबर्थः। अभूततद्भावे । आन्यसुभगस्थूलपलितनग्नांधप्रियेषु कृत्रा ख्युत् वाच्यः । अनान्यः आन्यः क्रियतेऽनेनेति आन्यंकरणं द्यूतम् । सुभगंकरणम् । स्थूलंकरणं किं दधि । पलितंकरणं किं.शीतवस्तुसेवनम् । अनमः नमः क्रियते अनेनेति न करणं यूतम् । अन्धकरणं किं सूर्यावलोकनमसकृत् । अप्रियः प्रियः क्रियते अनेनेति प्रियंकरणं मैत्र्यम् । दाहिनो अण् वक्तव्यः । तकारस्य च टः। घदादेशो वक्तव्यः । उवम् । दारु आहन्तीति दार्वाधाटः । चारौ वा। चारं आहन्तीति चार्वाघाटः चार्वाधातः । कर्मणि संपूर्वाच्च । वर्णान् संहन्तीति वर्णसंधातः । जायापत्योष्टक् । जायापत्योरुपपदयोर्हन्तेष्टक्प्रत्ययो भवति लक्षगवति कतौर । जायां हन्तीतिःजायात्रः ना। पति हन्तीति पतिती स्त्री । अमनुज्यकर्तृके च । जायात्रः तिलकालका, कपाले भ्रमरः। पतिनी पादरेखा । पाणिघताडघौ शिल्पिनि निपात्यते । राजध उ. पसंख्यानम् । कनग्नापूर्वः । अनमो नमः क्रियते अनेनेति विग्रहे ख्युट युम० खितिपदस्येति खित्वान्नुम् समासप्रत्यययोरिति विभक्तिलोपे मुमागमः युवोरनाकाविति अनादेशः गुणः स्वर० पूणिो० (म० ए०) नपुंसकांतं नयंकरणं चूतं एवं अस्थूलः थूल : क्रियते अनेनेति स्थूलंकरणं दधि । कृ स्थूलपूर्वः । सूत्रम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy