________________
सारस्वते प्रथमवृत्तौ । 'न्ते च घत्वं ढत्वं वा भवति । विकल्पेन धत्वे कृते द्वितीयपक्षे ढत्वं भवति । वह .जिघांसायो, मुह वैचित्ये, स्नु उद्विरणे, निह पीतौ उद्विरणे च णश् अदर्शने, एते इहादयः। अत्र ह्रहो दकारादित्वात् दादे इति प्राप्तस्य धत्वस्य विकल्पः। अन्येषां तु अमाप्तस्य विकल्प इत्यर्थः । मित्रं द्रुह्यतीति मित्रधुक मित्रहह (चत्वारि रूपाणि सर्वत्रापि प्र०ए०) रूपद्वये दादेघः इति घ । रूपये च होठ इति ढः। आदिजबानामिति सर्वत्र हस्थाने ध्रु हसेपः । वावसाने । घस्य यथासंख्य कगौ। ढस्प च टडौ । मित्रध्रुक् १ मित्रधुम् २ मित्रभुद ३ मित्रड् ४ एवं सिविषये रूपचतुष्टयम् । मित्रहहौ मित्रहहः । भकारादौ सुपि च रूपद्वयं तत्र एकत्र ढवे कृते आदिजबानामिति हइत्यस्य च भकारादौ झबेजबाः । घस्य गः ढस्य च डा। मित्र ध्रुग्भ्यां मित्रभुइभ्यां मित्रभुग्भिः मित्रभुङ्गिः । मुपि खसे चपाइति घस्य का ।दस्य च टः । कत्वे किलापः सः। कषसंयोगे क्षः। मित्रधुन । उसे स्वर० 1 मित्रधुझ । धौ सिवत् । एवं तत्त्वमुह, पुत्रसिह,क्षीरस्नुहोऽपि साध्याः।तर पति मुशतीति तत्त्वमुद् तत्त्वमुइ। वचमुक । वचमुग भारवाश-दस्य द्वितीयाबहुवघने सूत्रम् । वाहो वौ शसादौ स्वरे ॥ वाहः वः औ शसादौ स्वरे । वाहो वाकारस्योकारादेशो भवति शसादौ स्वरे परे । भारोहः । भारौहा भारवाड्भ्याम् भारवादिः । वाह इत्यादि सुगमम् । श्वेतवाहादिषु विशेषमाह । श्वेतवाहुक्थशास् पुरोबर अवयाजांडस् रसे पदान्ते चेति वक्तव्यम्॥डित्त्वाहिलोपः अत्वसोः सौ। श्वेतवाः श्वेतवाही श्वेतवाहः । श्वेतवाहम् श्वेतवाही श्वेतवाहः । अत्र वाहो वौशसादौ स्वरे वेति केचित् । श्वेतौहः । श्वेतौहा-श्वेतवाहा श्वेतवोभ्याम् श्वेतवोभिः। श्वेतोहे-श्वेतवाहे श्वेतवोभ्याम् श्वेतवोभ्यः । श्वेतौहा-श्वेतवाहः श्वेतवोभ्याम् श्वेतवोभ्यः । श्वेतौहा-श्वेतवाहः श्वेतौहोः श्वेतवाहोः श्वेतोहां-वेतवाहाम् । श्वेतौहि-श्वेतवाहि श्वेतौहोः श्वेतवाहोः श्वेतवःसुश्वेतवस्तु । अवयाः श्वेतवाः पुरोडाथैते कतदीर्घाः संदौ निपात्यन्ते । चकारादुक्थशा इति केचित् । हे श्वे