________________
इसान्तलिङ्गमक्रिया ॥४॥ भास्वादने मधुपूर्वः ! विप्मत्ययः । मधु मकरन्दं पुष्परसं लेडीति मधुलि भ्रमरः । मधुलिशब्दस्य रसे पदान्ते च विशेषः । सूत्रम् ।
होढः॥धातोर्हकारस्य ढत्वं भवति झसे परे नानश्च रसे प दान्ते च । वावसाने।मधुलिट्-मधुलिड् मधुलिहौ मधुलिहः। मधुलिहम मधुलिही मधुलिहः । मधुलिहा मधुलिडूभ्याम् मधुलिभिः । होढः । खसे चपा झसानाम् । हे मधुलिट् हे मधुलिड् हे मधुलिहौ हे मधुलिहः । इत्यादि । मित्रगुहशब्दस्य भेदः।
होढः ।। (१० ए०) स्वर० । स्रो० । हबे । उओ। सिद्धम् । धातुसंबन्धिनो हकारस्प झसे परे दत्वं भवति नान्नश्च नामवं पाशस्य रसे परे पदान्ते च उभयोः (म० ए०) पद्धपम् ।उभयत्रापि इस्य दाहसेपः ।वावसाने। एकत्र - न्यत्र डः । स्वरादौ स्वर । भकारादौ होट इति ढवे झमे जबाः । ढस्य डा। स्वर सुपि होढः। खसे चपाः । ढस्य टः । स्वर० । मधुलिट्स इत्यत्र कचिदपदान्तेऽपि पदान्तताश्रयणीयेति न्यायात् टोरन्त्यादिवि सूत्रेण सस्प षत्वाभावः। हकारान्तानामपि हुहादीनां वाक्यान्तरेण विशेषमाह ।
दुहादीनां घत्वढले वा ॥ द्रुह मुह सुइ निह इत्येतेषां हकारस्य घत्वढत्वे वा भवतः धातोझसे परे नानश्च रसे पदान्ते च । वावसाने। मित्रधुम् मित्रधुक्-मित्रवड्-मित्रध्रुट मित्रहहौ मित्रद्रुहः। मित्रहम् मित्रही मित्रद्रुहः । हेमित्रधुग-हेमित्रभुक्-हमित्रध्रुड्-हमित्रध्रुट । मित्रQहा मिऋग्भ्याम्-मित्रधुड्भ्याम् मित्रधुग्भिः-मित्रधुद्धिः इत्यादि। तथा तत्त्वमुद्दाब्दः । तत्त्वे मुह्यतीति तत्त्वमुक्-तत्त्वमुग्तत्त्वमुड्-तत्त्वमुद् तत्त्वमुही तत्त्वमुहः। तत्त्वमुहम् तत्त्वमुही तत्त्वमुहः। हेतत्त्वमुक्-हेतत्त्वमुग्-हेतत्त्वमुड्-हेतत्त्वमुट् इत्यादि।भारवाहाब्दस्य भेदः । होढः। वावसाने। मारवाट भारवाड् भारवाहोभारवाहः।भारवाहम् भारवाही। दुहादीनां घत्वढत्वे वा। दुहादीनामिति । गुह् मुह स्निह, स्नुहारसे पदा.