________________
।
भ्वादिभक्रिया। . ३२५ क्रमः पे चतुषु दीर्घता वक्तव्या । कामति, क्राम्येत्, कामेव क्राम्यतु, कामतु, अक्राम्यत, अक्रामद, चकाम, क्रम्यात, मिता, क्रमिष्यति, अक्रमिष्यत, अक्रमीत् । यम उपरमे।
क्रमः। क्रमुधातोः परस्मैपदे चतुर्ष परेषु दीर्घता वक्तव्या । अनेन दीर्घः।थमसूत्रेण यप्रत्ययः । द्वितीयेन दीर्घता भवति । काम्पति । यमत्ययाभावे । कामति । एवमन्यान्यपि रूपाणि यानि । लिट् लकारे । अत उपधायाः । अनेन सूत्रेण वृद्धिः ।। कुहोश्चः । चकाम । चक्रमतुः । चक्रमुः । कम्यात् । क्रमिता । अन्यानि रूपाणिं मूले उक्तानि सन्ति । णित्पे । इति णित्त्वात् अत उ० । अनेन वृद्धिमाप्तौ । हयन्तक्षण० इत्यनेन सूत्रेण वृद्धेरभावः । अक्रमीत् । पक्रमिष्टाम् । अक्रमिषुः । यम उपरमे।
गमां छः । गम्यमइथूणां छो भवत्यपि । यच्छति, यच्छेव, यच्छतु, अयच्छतु । ययाम येमतुः येमुः । येमिथ-ययन्थ । यम्यात्, यन्ता, यस्यति, अयंस्यत् ।।
गमा छः । इदं सूत्रमस्ति । गमा (प. ब.) छः (म. ए.) गम् यम् इषूणां धातूनां छकारादेशो भवति तिबादिषुचतुर्ष लकारेषु परेषु । यम् अप विपितिस्थिते । अनेन मकारस्य छकारः । कुतोयमादेशो मकारस्य भवति तत्राह । षष्ठीति । अनेन नियमसूत्रेण मकारस्यैवादेशो भवति । तदा यच्छ अय् तिपिति जाते । स्वरहीनं० । छः। खसेचपाझसानां । यच्छति । यच्छेत् । पच्छतु । अयच्छत् । अत उपधायाः । पयाम । य यम् अस् इति स्थिते । लोपः पचा कित्ये चास्य । अनेनैत्वपूर्वलोपौ भवतः । येमतुः येमुः । येमिथ । अत्वतः । अनेन वा इट् । इडभावे एत्वपूर्वलोपाभावः । सेटि थपीत्युक्त्वात् । ययन्थ । यम्यात् । नश्चा० । पन्ता । यस्यति अयंस्यत् । अयम् सि ईट् दिप्' इति स्थिते सूत्रम् ।
आदन्तानां यमिरमिनमीनां सेरिट सक् च पे वक्तव्यौ । अयसीत् अयंसिष्टाम् अयंसिषुः । णमु प्रहृत्वे शब्दे च । नमति, नमेव, नमनु, अनमत् । ननाम नेमतुः नेमुः । नेमिथ-ननन्ध । नम्याव, नन्ता, नस्पति, अनस्यत् । अनंसीत् अनंसिष्टाम् अनंसिषुः । गम्ल गतौ। लकारो लुदिकार्यार्थः । गच्छति, गच्छेत्, गच्छतु, अगच्छत्, जगाम ।