________________
युष्मदस्मत्यक्रिया ॥७॥ (१५५) आम्भौ । आ(म.ए.) साङ्के अम् चस्च मिस् च आमस्मि । देशैकग्रहणे देशीयग्रहणं तस्मिन् आम्स्मौ (स.ए.)ौडित् टिलोपः स्वर० आ अने आम्स्भौ सवणे युष्मद् अनेन त्वत्' इत्यस्य त्वा 'मत्' इत्यस्य च मा अम् शसोरस्य मोनु त्वाम् । माम् । द्विवचने तु माग्वत् । शसि युष्मद्+अस्, अस्मद्+अस इति स्थिते त्यदा० अम् शसो० शसीति दीर्घः।वाच्यलिङ्गत्वात् केवलपुल्लिङ्गत्वाभावात् सोनः पुंस इति सूत्रेण सकारस्य नकारो न भवति । तेन विशेषमाह ।
शसो नो वक्तव्यः । युष्मान् अस्मान । त्वन्मदेकत्वे ।
शसो नो वक्तव्यः शसः सकारस्य नकारो भवतीत्यर्थः। युष्मदस्मदोरेवेति शेषः । शसि युष्मान् अस्मान् इति सिद्धम् । तृतीयैकवचने त्वन्मदादेशे कृते त्यदादेष्टेरकारः । त्व+आ, म+आ इति स्थिते । सूत्रम् ।
ए टाड्योः। युष्मदस्मदोष्टरेत्वं भवति टा ङि इत्येतयोः परयो । एअय्। त्वया मया। युवावौ द्विवचने । अद्भि। युवाभ्याम्, आवाभ्याम् । आम्स्भौ।युष्माभिः, अस्माभिः।
ए टाड्योः । ए (म.ए.) साङ्के । बल्योः यच डिश्च गही तयोः (स.द्वि.) इयं स्वरे स्वर सिद्धमिदं सूत्रम् । युष्मदिति वृत्तिः कण्ठ्या । 'आदेशिवदादेशो भवति' इति न्याया अनेन यथाक्रमं त्वे मे। ए अय् स्वर त्वया मया इति रूपद्वयम् । द्विवचने भ्यां युवावौ द्विवचने अद्धि । युवाभ्याम् । आवाभ्याम् । एवं चतुर्थीपंचमीद्वित्वेऽपि।मिसि आम् स्मौ इति टेराकारः युष्माभिः। अस्माभिः। चतुर्थंक वचने सूत्रम्
तुभ्यं मह्यं ज्या। ड्या सहितयोर्युष्मदस्मदोस्तुभ्यं मह्यं इत्येतावादेशौ भवतः । तुभ्यम्, मह्यम् । युवाभ्याम, आ वाभ्याम् ।
तुभ्यं मह्यं डन्या । तुभ्यं चमचं च तुभ्यंमा (म.द्वि.) साङ्के (त. ए.) एअय् स्वर सिद्धम् । वृत्तिः सुबोधा । अनेन यथाक्रमं लेन्सहिवयोः युष्मदस्मदोः 'तुभ्यं "माम् ' आदेशौ । तुभ्यम् । मह्यम् । चतुर्थ्या बहुत्वे । सूत्रम् ।
भ्यस्श्भ्य म् । युष्मदस्मदोः परो भ्यसू इभ्यं भवति । शकारोभकारादित्वव्यावृत्त्यर्थः । तेनात्वत्वेन भवतः । त्यदादेष्टेः । युष्मभ्यम् , अस्मभ्यम् ।