SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ (१५४) सारस्वते प्रथमवृचौ। युष्मंद० वृचिः कण्ठ्या । युष्मदः सिना सह 'त्वम्' इत्यादेशः । अस्मदश्च सिना सह 'अहम्' इत्यादेशः । द्विवचने युष्मद् औ । अस्मद् औ' इति स्थिते । सूत्रम्। युवावौ द्विवचने । युष्मदस्मदोद्विवचने परे युव आव इ. त्येतावादेशौ भवतः। युवावौ द्विवचने । युवश्च आवश्च युवावौ (म.द्वि.) द्विवचने (स.ए.) अइए युष्मदः सर्वविभक्तिद्विवचने 'युव' आदेशः । अस्मदश्च 'आव' इत्यर्थः । 'युव+औ । आव+मौ' इति स्थिते । सूत्रम् । बामौ। युष्मदस्मद्भयां पर औ आम् भवति।सवणे दीर्घः सह । युवाम् आवाम् । आमौ। आम (म.ए. हसेपः । औ(म.ए.) साङ्के० स्वर सिद्धम् । चिः सुगमा यदादेशस्तद्वदिति । ननु आम् किमिति क्रियते अमेव कथं न क्रियते एकमात्रालाघवमपि पुत्रोत्सवं मन्यन्ते वैयाकरणा' इति । नहि अमि कृते अम्शसोरस्पेत्यकारलोपः स्यादिति आमेव युक्तः । अनेन भी इत्यस्य आम्। सवर्णे मोनु युवाम् आवाम् इति सिद्धम् । बहुवे 'युष्मद्+अस् । अस्मद् अस्' इति स्थिते। सूत्रम् । यूयं वयं जसा । जसा सहितयोर्युष्मदस्मदोयं वयमित्ये. तावादेशौ भवतः। यूयम्, वयम् । यूयं वयं जसा । यूयं च वयं च धूर्यवयम् (म. द्वि.) साङ्के० । जस् (वृ.ए.) स्वर सिद्धम् । अनेन जस्सहितस्य पुष्मदो यूयम् इत्यादेशः । अस्मदश्च वयम् इत्यादेशः। यूयं वयमिति । अमि सूत्रम् । खन्मदेकत्वे । युष्मदस्मदोः । त्वन्मदित्येतावादेशी भवत एकत्वे गम्यमाने। त्वन्मदिति । वच्च मञ्च त्वन्मत् (प्र. द्वि.) साङ्के० एकस्य भाव एकत्वं तस्मिन्नेकत्वे (स. ए.) अइए चपा अवे जबाः स्वर सिद्धम् । अग्रे वृत्तिः कण्व्या, एकवचने एकार्थवाचित्वे युष्मदस्त्वत् अस्मदश्च भत् आदेशः । त्वत भम् मत+अम्' इति स्थिते । सूत्रम् । आम्स्भौ । आ अम्भौ । युष्मदस्मदोप्टेरात्वं भवति अमि सकारे भिसि च परे । अमासोरस्य । त्वाम् , माम् । युवाम, आवाम् । 'त्यदादेष्टेः' इत्यत्वे कृते शसि दीर्घत्वम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy