SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ समासप्रक्रिया। (२१५) अमो लुक, वतो निमित्ताभावे नैमित्तिकस्याप्यमाव' इति वचनाद द्वयोरपि निषेधः। स्त्रीशब्दः प्रकृत एव तिष्ठति अधिस्त्री इति जातं ततः कृतद्धितसमासाश्चेति समासस्य संज्ञा । अतो नामवात्स्यादयोऽपि सामान्येन (प्र. ए.)स। अधिनी+स् इति स्थिते । लिङ्गव्यवस्था सूत्रेणाह। स नपुंसकम् । सोऽव्ययीभावः समासो नपुंसकलिङ्गो भवति । नपुंसकत्वादस्वत्वम् । स नपुंसकमिति । तद् (प्र. ए.) त्यदादेष्टेरः इवि तस्य सः स्रो० नपुंसक (म. ए. अतोऽम् । अम् शसो० मोनु०सैषादसे इति विसर्गलोपः। द्विपदमिदं सूत्रम् । सोऽव्ययीभावो नपुंसकलिङ्गो भवति इति नपुंसकलिङ्गता । ततो नपुंसकत्वात्नपुंसकस्यति सूत्रेण हस्वत्वमेव नान्यत् । सेरमादि कार्यम् । नपुंसकात्स्पमोटुंगिति सूत्रेण स्यमो कि मावे सर्वविभक्तिलुगथं सूत्रान्तरमाह। अव्ययीभावात् । अव्ययीभावात्परस्या विभक्के ग्भवति । अधिस्त्रि गृहकार्यम् । अव्ययीभावात् इति । अव्ययीभाव (पं. ए.) सिरत् सवर्णे० अव्यपीभावात्परस्याः सर्वस्या अपि विमलुंग भवति न शब्दनिर्देश इति सर्व विभक्तीनां लुगेव भवति । नतु अवोऽम्, ईमो, जसशसोः शिः, इत्यादिसूत्रमाप्तिः इति से क् । अधिनि इवि सिद्ध स्त्रियमधिकल्प आश्रित्येत्पर्थः । इदं गृहकार्य स्त्रीस्वामिकं स्त्रयाधा रमित्यर्थः । स्त्रिया अधिकारे भवति सप्तस्वपि विभक्तिषु सर्ववचनेषु अधिलि ईदृशमेव रूपं । एवं हरौ अधिकृत्य प्रवृचा कथा अधिहरि। एवम् अतिरै अतिनौ इत्पत्र (द्वि. ए.) अम् ततो रायमतिकान्तं नावमतिकान्तमिति विग्रहे कृतेऽव्ययीभावसमासस्वतः समासपत्यययोरिति विभकिलोपः निमित्ताभावे नैमित्तिकस्याप्यभावः। इतिअमभावे ऐ आय इत्यस्याप्पभावः । ततो नपुंसकत्वात् हस्वत्वं क्रियत इति व्हखकरणविधिमाह । हस्वादेशे संध्यक्षराणामिकारोकारौ च वक्तव्यौ । रायम'तिक्रान्तमतिरि कुलम् ।नावमतिकान्तमतिनु जलम् । हस्वादेश इति । सन्ध्यक्षराणामेकारौकारादीनां हस्वादेशे क्रियमाणे सति एकारैकारयोरिकारः ओकारौकारयोस्तु उकारादेश इति । अविरै इत्पत्र ऐकारस्प इकारः, अतिनौ इत्यत्र औकारस्य उकारःवतः (म. ए.) अव्ययीभावादिति
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy