________________
१२१४)
सारस्वते मथमावचा। समासेनैतत्रयं साध्यत इत्यर्थः । यतः 'विभकिर्तृप्यते यत्र तदर्थस्तु प्रतीयते । ऐ. कपचं पदानां च स समासोऽभिधीयते । अथ पूर्वमुद्दिष्टत्वाद् अव्ययीभावोदाहरणमाह । अधिनि इति । अस्यार्थः । अत्राधिरुपसर्गोऽधिकृत्येत्यर्थस्य वाचकः । स्व. पदैरन्यपदैवा विविच्य कथनं विग्रहस्तेन अव्ययीभावस्यास्वपदविग्रहत्वात् अधिशब्दो नोच्चार्यते। किंतु तदर्थवाचकोऽधिकृत्येवि शब्दोऽलिखित एवाग्रे उच्चार्यते । अतः केवलनीशब्दादग्रे द्वितीयैकवचनं अम् दीयते स्त्रीभुवोरिति वाम् शसि इति वाइन् । स्वर० स्त्री त्रियमिति सिद्धं ततः त्रियमधिकृत्येति विग्रहो भवति ।त्रियमधिकृत्य इति सप्तमी। अधिरुपसर्गः सप्तम्यर्थे । इति विग्रहः । पदस्पार्थमाह अन्वयेति । परस्परसापेक्षपदैकार्थभावोऽन्वयस्य योग्यो योसावर्थस्तस्य समर्पकः मापकः समर्थको वादाब्यकरो यः पदसमुदायः पदसमूहः स विग्रहस्तस्य अपरं नाम वाक्यमित्यर्थः । समासार्थबोधक वाक्यं विग्रह इति वा । ततोऽपिस्त्रियमिति पदं स्त्रियमधिकृत्प. भवतीति विग्रहे कृते । यद्वा स्त्रियमंधीत्युच्चार्य कृते विग्रहे अव्ययस्य पूर्वनिपातः कार्यः । अन्यच्च यत्' पतिपदं प्रधानं तस्य पदस्य सर्वत्र समासे पूर्वनिपातो वक्तव्य इति । अथ अव्ययीभावस्य लक्षणमाह ।
पूर्वेऽव्ययेऽव्ययीभावः । अव्यये पूर्वपदे सति योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति । इति समाससंज्ञायाम् ।
पूर्वेऽव्यय इति। पूर्व ( स. ए.) अइए । अव्यय (स.ए.)अइए । अव्ययीभाव (म. ए.) स्रो० अकारद्वयस्यापि एदोतोऽत इति लोपः। त्रिपदमिदं सूत्रम् अव्यये पूर्वपदे सति प्राधान्येन पूर्ववचिनि सति योऽव्ययः सोऽव्ययीभावसंज्ञका समासो भवति । अत्र अधेरुपसर्गस्य तदव्ययमिति सूत्रेण अव्ययसंज्ञा ततोऽव्यये पूर्वपदेऽस्यान्वयस्य अव्ययीभाव इति समाससंज्ञा । ततः समाससंज्ञायां सिद्धापा कि कृत्यमिति सूत्रणाह। समासप्रत्यययोगसमासे वर्तमानायाविभक्तः प्रत्यये च परे विभक्तेलुंग्भवति । इत्यमो लुक् नामसंज्ञायां स्यादिविभक्तिभवति।
समासेति । समासप्रत्यययोः समासश्च प्रत्ययश्च समासपत्ययौ तयोः समासमत्यययोः (स.द्वि.) ओसीत्यकारस्य एकारः एअय् स्वर० स्रो० समासेऽव्ययीभावादी वर्चमानाया विभक्त तथा प्रत्यये कृत्तद्वितलक्षणे परे च विभक्तेढुंग भवति । समासे वर्तमानत्वं प्रस्तुतमेव । तद्धितमत्यये परे यथा उपगोरपत्यमित्पन्न षटीलोपः कृत्सत्यये यथा कुंभ करोतीत्पत्र द्वितीया । वर्चमानार्थपोलौंप इति सूत्रेग