SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ फारकप्रक्रिया। ' (१९१) दत्तस्य धिक् । उपर्यध्यधसः सामीप्ये । एषां द्वे स्तो दे. शतः कालतश्च सामीप्ये । तस्य परमानेडितम् । द्विरुक्तस्य परं रूपमानेडितसंज्ञं स्यात् । उपर्युपरि पुरोहितं याचकाः पतन्ति । अधोऽधो नगर निधानानि सन्ति । परितः समयानिकषाहाप्रतियोगेऽपि। परितः कृष्णं गोपाः। निकषा समया सामीप्ये । समया ग्राममुपवनानि वर्तन्ते । निकषा ग्रामं निहतः शत्रुः । हा कृष्णाभक्तम् । तस्य शोच्यत इत्यर्थः । बुभुक्षितं न प्रतिभाति किंचित् । लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः । एष्यर्थेषु विषयभूतेषु प्रत्यादयः कर्मप्रवचनीयसंज्ञाः स्युः। कर्मप्रवचनीययुक्ते द्वितीया । एतेन योगे द्वितीया स्यात् । लक्षणे। वृक्ष प्रतिपर्यनु वा विद्योतते विद्युत् । इत्यंभूताख्याने। भक्तो विष्णुं प्रति पर्यनु वा । भागे। लक्ष्मीहरि प्रति पर्य नु वा हरेर्भाग इत्यर्थः । वीप्तायाम् । वृक्ष वृक्ष प्र। तिपर्यनु वा संचरति । - अभिसर्वतसोरित्यादि । तस् च तस् च तसौ अभिश्च सर्वश्च अभिसर्वो ताभ्यां सहितौ तसौ अभिसर्वतसो अभितस्सत्तिसावित्यर्थः । वाअथवा दूंद्वान्ते श्रृपमाणः शब्दः प्रत्येकं संबध्यते इति तयोरर्थयोगे षष्ठ्यर्थे द्वितीयाविभक्तिः कार्येति योगः। पुनर्धिगिति । धिगर्थेऽपि धिक्शब्दयोगेऽपि द्वितीया कार्या । प्रयोक्तव्या । घिनिर्भत्सननिन्दयोः पुनत्रिषु उपर्यादिषु इति उपरि, अधिः, अधः, इत्येवं त्रिष्वव्ययेषु प्रयुज्यमानेषु द्वितीया विधेयेति । कथंभूतेषु उपर्यादिषु आप्रेहितान्तेषु। आनेडिमिति द्वित्रिर्भाषणं तदन्ते येषां वे आत्रेडितान्ता द्विवारमुच्चारिता इत्यर्थः। यथा उपर्युपरि, अधोऽधः, अध्यधि, रूपास्त्रिषु तत इति अभितस्सर्वतसादिव्यति रिक्त अन्यत्र अन्यस्मिन्नप्यर्थे षष्ठ्यर्थे द्वितीया दृश्यते । रूढिवशादिति कत्रोदाहरणमाह । अभितो ग्रामं नदी वहति । अभितोग्रामम् ग्रामस्थाभितो अभितोग्रामम् । अनेन द्वितीया अमितो ग्राममिति । ग्रामस्य समीपे चतुर्दिन वा इत्यर्थः। तत्र नदी वहति । एवं सर्वतोग्राम, वनं सर्वस्य ग्रामस्य सर्वतः चतुर्दिक्षु वनमित्यर्थः। एवं समया
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy