________________
३११
सारस्वते द्वितीयवृत्ती तेजने । शी स्वप्ने । यु मिश्रणे । णुशब्दे । टुक्षुशब्दे टुओश्वीर गतिवृद्धयोः। डी विहायसा गतौ । श्रिञ् सेवायाम् । वृन संभक्तौ । वृञ् संवरणे । इत्येसद्वर्जम् अन्ये इवर्णोवर्णान्ताः धातवोऽनिये ज्ञेयाः 1 टुओश्वीर गतिवृद्धयोः श्रिन् सेवापार एनौ द्वौ वर्जयित्वा इकारान्ता सर्वेऽप्यनिटः । ईकारान्तेषु शीङ् स्वप्ने ' डीह विसायसा गतौ ' एतौ द्रौ वर्जयित्वान्ये सर्वेऽप्यनिटः । ऊकारान्तेषु यु रुणु क्ष्ण टु मु ऊर्गुन् एतान् सप्त घातून वर्जयित्वाऽन्ये सर्वेऽप्यनिटः । ऊकारान्ताः सर्वेऽ पि सेटः । न कोऽपि अनिट् । प्रकारान्तेषु वृत् वृन् वरणे संभक्तो जाय निद्राक्ष एतान् त्रीन् धातून वर्जयित्वाऽन्ये सर्वेऽप्यनिटः । एकारान्ताः षडेवानिटः । ऐका. रान्ताः सर्वेऽप्पनिटः । श्रीकारान्ताः पञ्चैवानिटः । औकारान्तो धातुः कोऽपि नास्ति । अथ व्यञ्जनान्ताः कथयन्ते । तथानानिट्वाधिकारात्कातंत्रसूत्राणि लि. ख्यन्ते । शके कात् नेट् । पचि वचि सिवि विचि मुचेश्चात् । मच्छेः छात् । युनि रुनि मुजि मलि पनि भ्रानि यजि मस्जि सजि निजि विजिर् प्वंजेान् अदि तुदि नुदि क्षुदि स्विदि स्वधति विन्दति छिदि भिदि हदि सदि पदि खिदेव । राधि रुधि कुधि क्षुधि बन्धि साधि शुष्यतिबुध्यति युधिषधि व्यधेर्धात् । हनिमन्यतेनात् । आपि तपि विपि स्वपि वपि क्षिपि छपिल्लपि लिपि सुपेः पात् । पमिरमि. लमिभ्यो मेभ्यः । यमि रमि लमि नमि गमेमात् । रिशि रुशि क्रुशि लिशि विशि दिशि हशि स्पृशि मृशि देशेः पाद । विषि पुण्यति कृषि श्लिष्यति द्विपि रिपि विषि मिषि सिषि सुषि षि तुषि दुषेः पात् । वसि घसेः दहि दिहि दुहि मिहि मुहि रुहि लिहि नहि वहात् । च गहि गुहेः सने एभ्यो धातुभ्यः सिसतासीस्पपामिट् इति सूत्रेण इडागमो न भवति । अत्र सर्वत्र कात् । अस्य पदस्य ककारात इत्यर्थे कार्यः । इति धातवोऽनिटः। एतेपामर्था धातुपागदवगन्तव्याः । अनेन सूत्रणे च व्याख्यानेन वीरादेशस्य इनिषेधो भवति । गुणः । वेता । अजिता । वेष्यति । अजिष्यति । स्वरादेः । माजिण्यत् । अवेण्यत् । आजीत् । आजिष्टाम् । आजिपुः । धातोनोमिनः । अवैषीत् । टुत्वं । अवैष्टां । अवैषुः । शिक्षये । पूर्ववत् तिवादयः । गुणः । क्षयति । क्षयेत् । क्षयतु । अक्षयत् । क्षि ण इति स्थिते द्विश्च । ति क्षिण इति जाते । शसात् खपाः । अनेन सूत्रेण ककारः शेषः । कुहोचः । विक्षिणपितिजावे । धातोनामिनः । अनेन वृद्धिः । स्वरहीनं० । चिक्षाय । नुधातोः । चिक्षियतुः विलियुः । क्षिपात् इति नाते सूत्रम् ।
ये। अनपि यकारे पूर्वस्य दी! भवति । क्षीयात्, क्षेता, क्षे व्यति,अक्षेष्यत्,घातो मिनः। अझैपीत् अक्षैष्टाम् अक्षयुः। कटे वर्षावरणयोः । कटति, कटत्, कटतु, अकटत्,चकाट ।