________________
स्वरान्तस्त्रीलिङ्गप्रक्रिया ॥२॥ (८७) माम् इदुग्यामिति वा अडागमः । इयंस्वरे । स्वर । सवर्णे । मोऽनु।(स. ब.) किलापः सः शेषं सुकरम् । सम्बोधने हरिवत् । समाना। धौ । एवं मति, भूति, धृति, रुचि, ऋद्धि, सिद्धि, वृद्धि, शान्ति, शान्ति, प्रभृतयोऽपि इकारान्ता एतैरेव सूत्रैः सिध्यन्ति । एवमुकारान्ता धेनुरज्जुप्रसुतयोऽपि ज्ञेयाः । ईकारान्तो नदीशब्दः । हसेप इति । सिलोपः । नदी (म.ए.) स् । अनेन सिलोपः द्वित्वबहुत्वयोः इयंस्वरे० । स्वर० । सूत्रम् ।
डितामट्। स्त्रियां वर्तमानादीकारान्तादूकारान्ताच्च परेषां डितां वचनानामडागमो भवति। नयै नदीभ्याम् नदीभ्यः । नद्याः नदी भ्याम् नदीभ्यः नद्याः नद्योः नदीनाम्।नद्यांनद्योः नदीषु।
धौ हस्वः। इयुस्थानवर्जितयोरधात्वोरीदूतोः स्त्रीशब्दस्य च स्त्रियां धौ परे इस्वो भवति । हेनदि हेनद्यो हेनद्यःहस्वविधिसामर्थ्यान्न गुणः । एवं गौरीगौतमीमहीसरस्वतीब्रह्माणीकौमारीप्रभृतयः । गौरी गोयौँ गौर्यः । हेगौरि हेगौयौँ हेगौर्यः गौरीम् गोर्यो गौरीः इत्यादि । गौतमी गौतम्यौ गौतम्यः। हेगौतमि । सरस्वती सरस्वत्यौ सरस्वत्यः। हेसरस्वति । ब्रह्माणी ब्रह्माण्यौ ब्रह्माण्यः । हेब्रह्माणि । कुमारी कुमायौं कुमार्यः । हेकुमारि । मधुमती मधुमत्यौ मधुमत्यः। हेमधुमति । इत्यादि।।
___ क्रोष्टः स्त्रियां वदावः स्यात् । । तेन क्रोष्ट्री क्रोष्ट्रयौ क्रोष्ट्रयः । क्रोष्ट्रीम् शेषं नदीवत् । हेक्राष्ट्रि हेक्रोष्ट्रयौ हेक्रोष्ट्रयः इत्यादि । ईकारान्तो लक्ष्मीशब्दः। लक्ष्मीशब्दस्यबन्तत्वाभावात्सेर्लोपो नास्ति । लक्ष्मीः ल