SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ६.८६) , सारस्वत प्रथमवृत्तौ । वा अडागमो भवति । इयं स्वरे। एऐऐ बुद्धय । डिति ए अय् । बुद्धये बुद्धिभ्याम् बुद्धिभ्यः । बुद्ध्याः ।उन्स्य । बुद्धेः बुद्धिभ्याम बुद्धिम्यः । बुद्धया:-बुद्धेः बुद्धयोः बद्धीनाम् । इदुचाम् इच्च उच्च इहुनौ ताभ्यामिद्भया (पं.द्वि.)सिद्धम् । स्त्रियामित्यत्र नित्यं स्त्रियां वर्तमानाभ्यामिकारोकाराम्यामिति व्याख्येयम् । तेन शुचिशब्दोऽनियलिङ्गत्वादरिवज्ज्ञेयः नतु विकल्पः अनेन (च. ए.पं. ए. प.ए.) वा अडागमः टित्त्वादादी इयं स्वरे० (च. ए.) एऐऐ (पं. ए. प. ए.) इयं स्वरे । स्वर । सवर्णे । स्रो० । पक्षे हरिवत् । (स. ए.) सूत्रम्। स्त्रियां यो। इश्च उश्च युस्तस्मात् । इवर्णान्तादुवर्णान्ताच स्त्रियां वर्तमानात्परस्य डेरामादेशो भवति । बुद्धयाम् । अडागमाभावे आमोऽप्यभावः । डेरौ डिताबुद्धौ बुद्धयोः बुद्धिषु । एवं मतिभूतिधृतिकांतिरुचिप्रभृतयः । एवं धेनुरज्जुतनु प्रभृतयोऽप्युकारान्ताः स्त्रीलिङ्गा एतैरेव सूत्रः सिद्धयन्ति । धेनुः धेनू धेनवः ।धेनुम् धेनू धेनूः स्त्रीलिङ्गत्वान्नत्वाभावः। धेन्वा धेनुभ्याम् धेनुभिः।धेन्वै-धेनवे धेनुभ्याम् धेनुभ्यः । धेन्वा:-धेनोः धेनुभ्याम् धेनुभ्यः । धेन्वा-धेनोः धेन्वोः धेनूनाम् । धेन्वाम-धेनौ धेन्वोः धेनुषु । हेधेनो-हधेन हेधेनवः। ईबन्तः स्त्रीलिङ्गो नदीशब्दः ।हले पः । सेलोपः। नदी नद्यौ नद्यः । नदीम् नद्यौ नदीः । नया नदीभ्याम् नदीभिः। स्त्रियायोः स्त्री (स. ए.) स्त्रियां योः स्त्रीभुवोः स्वर० मोनु० । इन युश्च युस्तस्मात् योः (पं. ए.) निति कस्य । स्रो० । इश्च उश्च सुकरम् । स्त्रीलिङ्गे वतैमानात् इवर्णान्तात् उवर्णान्ताच शब्दात् परस्य डेराम् आदेशो भवति । वर्णनहणानदीवधूजम्ब्वादीनामपि डेराम् अठ्साहचर्याद् यस्मिन् पक्षे अडागमस्तत्रैव हेआम् भवति अतएवाग्ने वक्ष्यति । अहागमाभावे आमोप्यभावः' इति अनेन के
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy