SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (८५) स्वरान्तस्त्रीलिङ्गमक्रिया ॥२॥ जरः निर्जरसौ-निर्जरौ निर्जरसा-निर्जराः । निर्जरसम-निजरम् निर्जरसौ-निर्जरौ निर्जरस:-निर्जरान् । निर्जरसिन-निर्जरसा-निर्जरेण निर्जराभ्याम् । मिस ऐस वक्तव्यः। निर्जरसैः-निर्जरैः। निर्जरसे-निर्जराय निर्जराभ्याम् नि जैरेभ्यःनिर्जरस:-निर्जरसात्-निर्जरात निर्जराभ्याम् निर्ज रेभ्यःनिर्जरसःनिर्जरस्य निर्जरसोः निर्जरयोःनिर्जरसाम् निर्जराणाम् । निर्जरसि-निर्जरे निर्जरसो-निर्जरयोः निर्ज रेषु । हनिर्जर हेनिर्जरसौ-हनिर्जरी हेनिर्जरसा-हेनिर्जराः। इकारान्तः स्त्रीलिङ्गो बुद्धिशब्दः । तस्य पञ्चसु हरिशब्दवत्प्रक्रिया। बुद्धिः। औयू। बुद्दी बुद्धयः। बुद्धे हेबद्धी हेबुद्धयः । बुद्धिम् बुद्धी बुद्धीः पुंस इति विशेषणालियां शसः सकारस्य नकारादेशो न भवति । बुद्धया बुद्धिभ्याम् बुद्धिभिः। आबन्तस्पापि जराशब्दस्य विशेषजराया इति जराशब्दस्य स्वरादौ विभक्ती जरस् वक्तव्यः । गुरु-शिच सर्वस्य वक्तव्यः । साधनं स्वरादौ एकस्मिन् पक्षे गङ्गावत् । द्वितीयपक्ष जरसादेशे कृते स्वर० शेष मुकरम् । जराजरसौ जरे जरसः जराः । इत्यादि । सोमपाक्षीरपादयस्तु पापप्रत्ययान्ता न, किन्तु आकारान्ताः किबन्ता अतस्तेषां साधना रूपाणि च पुल्लिङ्गवत् । इकारान्तो बुद्धिशब्द स्तस्य द्वितीयाद्वित्वं यावत् हरिशब्दवत् प्रक्रिया । ओ यू । ए औ जसि । इत्यादि । शसि अम्शसो० । शसीति दीर्घः । स्रो० । श्रीलिङ्गत्वानत्वामावः सोनापुंस इति सूत्रेण नकारो न । तृतीयैकवचने अस्त्रियामिति वचनात् गनापतिषेधः । किन्तु इयंस्वरे । स्वर । जिस रूपद्धये एकत्र हरिवत् । निवस्यागडित् इत्याद सूत्राणि अन्यत्र । सूत्रम् । इदुद्याम्। स्त्रियां वर्तमानाभ्यामिकारोकाराभ्यां परेषां डितां वचनाना
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy