SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ (८४) सारस्वते प्रथमवृत्तौ। ज्ञेयम् । प्रथमादयो गङ्गाशब्दवत् । द्वयीत्रयीद्वितयीत्रितयीकतिपयीशब्दास्तु नदीवत् । सोमपा पूर्ववत् । जराशब्दस्य भेदः। यटोच्च । यट् (प. ए.) स्वर० । लो० । अत् (म. ए.) हसेपः० । अतोत्युः । उओ। एदोतोतःच (म. ए.) अव्य । स्तोश्रुभिश्चः । आवन्ता । नेन यटः मुडागमः ठित्वादादौ पूर्वस्य चापः आप् प्रत्ययस्य आकारस्य अकारे भवति। (च.ए.) स्वर० एऐऐ सर्वस्यै (पं. ए.प. ए.)डितां यट् । यटोच । आकारस्य अकारः। स्वर० । सवर्णे | स्त्रो० । आमे० | आमि कृते स्तिां यत् । यटोच्च। स्वर० । सवर्णे | मोऽनुस्वारः (प. द्वि. स. द्वि.) ओसि अय् । स्वर०, स्रोक (प.ब.) मुडामः । स्वर० । मोऽनु० । सम्बोधने तु गडावत् । एवमाब, ताः सर्वादयोऽन्येऽपि । विश्वा, अन्या, अन्यतरा, इतरा, कतरा, कतमा, समासिमा, नेमा, एका, पूर्वा, परा, दक्षिणा, उत्तरा, अपरा, अधरा, स्वा, अन्तराउ भयशब्दस्य तु ईप्रत्ययः । उभयी उभय्यौ उभय्यः । नदीवद् द्वितीयातृतीयाशब्द योर्डिरसुवा सर्वादित्वं द्वितीयस्यै द्वितीयायै द्वितीयस्याः २ द्वितीयायाः २ द्वितीयस्यां द्वितीयायाम् । विशब्दस्य त्यदादेष्टेरित्यकारे कृते आवतस्त्रियां ततो गडाश ब्दद्विवचनवत्साध्या । द्वे, दे, द्वाभ्यां, द्वाम्या, द्वाभ्या, द्वयोः, द्वयोः। जरायाः स्वरादौ जरस्वा वक्तव्यः। जर आप् इति स्थिते । दीर्घः आपः। इति सेलोपः।जरा जरसौ-जरे जरसम्-जराः । जरसं-जराम् । जरसौ-जरे जरस:-जराः। जरसा-जरया जराभ्याम् जराभिः। जरसेजरायै जराभ्याम् जराभ्यः। जरसा-जरायाः जराभ्याम् जराम्यः । जरसः-जरायाः जरसोः-जरयोः जरसां-जराणाम्। जरसि-जरायाम जरसो-जरयोः जरासु । हेनरे हेज रसौ-हेजरे हेजरसा-हेजराः। तदन्तविधिरत्रेष्यते । एकदेश विकतमनन्यवद्भवतीति न्यायात् । केचिट्टादाविनमत आचेतीच्छन्ति।जरसः। स्वरादौ निर्जरस्यापि भवति ।नि
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy