SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ स्वरान्तस्त्रीलिङ्गमकियां ॥२॥ (८३) डलकवतीनां न । डलकवतीनामम्बादीनां धौ परे हस्वो न भवति । असं. योगा डलका ग्राह्याः । असंयोगा इति किम् । हे अ म्बाडे हेअम्बाले हेअम्बिके । एवं श्रद्धामेधाशालामालाहेलादोलाप्रभृतयः। अम्बादीनां धिविषये विशेषमाह । अम्बांदीनामिति । अम्बादीनां धौ परे हस्वो भवति । ततः समानादेलोपे हेअम्ब हेअम्बे हेअम्बाः । एवं हेअक्क हेभक्के हेअक्काः । हेअल्ल हेअल्ले हेअल्लाः । हेअत्त हेअते हेअचाः । एते त्रय एकार्थाः । गृहमध्यस्थवृद्धस्त्रीवाचकाः । अम्बादीनां शब्दाना द्विस्वराणामेव घौं इस्वता । तेन हे अम्बाले हे अम्बिके इत्यादौ न हस्वः । द्वितीयैकवचने अम्शसोरस्य । मोऽनुस्वारः। द्वित्वे प्रथमावत् । शसि अम्शसो० । स्रो०। पुल्लिङ्गाभावात सोनः पुंस इति न भवति । (तृ. ए.) सूत्रम् । सर्वादीनां तु ङित्सु विशेषः। आवतः स्त्रियाम् । इत्याप्। सर्वा सर्वे सर्वाः। सर्वाम् सर्वे सर्वाः। सर्वया सर्वाभ्याम .सर्वाभिः । सर्वा के इति स्थिते । तस्य तृतीयां यावत् गङ्गाशब्दवत् । सर्वो सर्वे सर्वाः । सर्वा स सर्वाः । सर्वया सर्वाभ्यां सर्वामिः । डिस द्विचनेषु विशेषः । 'किवा यट्' इति यहागमे कृते । सूत्रम्। यटोच। आबन्तात्सर्यादेः परस्य यटः सुडागमो भवति पूर्वस्य चापोऽकारो भवति । सर्वस्यै सर्वाभ्याम् सर्वाभ्यः । सर्वस्याः सर्वाभ्याम् सर्वान्यः। सर्वस्या:सर्वयोः सर्वासामाआम्डेनियश्च। सर्वस्याम् सर्वयो सर्वासु। हेस हेसर्वे हेसाः । एवं विश्वादीनां सर्वाशब्दवद्रूपं ज्ञेयम् । उभयशब्दस्य द्विवचनटाबविषयत्वादन्यत्र प्रयोगः कर्तव्यः नदीशब्दवद्रूपं ज्ञेयम् । द्वितीयातृतीयाशब्दयोस्तु उित्सु वा सर्वाशब्दवद्रूपं
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy