________________
२८४
सारस्वतें द्वितीयवृत्ती सूत्रात् । अकर्मकोऽयं । भूङ् माप्तौ आत्मनेपदी । सकर्मकोऽयम् । द्वयोर्धात्वोकपाणि निमचन्ते । तत्रादौ परस्मैपदिनो रूपाणि कथ्यन्ते । पश्चादात्मनेपदिनः । भूधातोस्तिबादयो नव विभक्तयो भवन्ति । भूप्रथमपुरुषैकवचनं तिः । अत्र पकारः पित्कायर्थिः, पित्कार्य च । अपिचादिर्डित् । अवादावीप्पित्तिस्मि । उरौ इत्यादि तद थोऽयं पकारः। 'भूति' इति स्थिते । सूत्रम् ।।
जप कर्तरि । धातोरप्प्रत्ययो भवति कौर विहितेषु त्यादिषु चतुर्पु दिपपर्यन्तेषु परतः। पकारो विकरणभेदज्ञापना
र्थों गुणार्थश्च । प्रकृतिप्रत्ययान्तः पतति यः प्रत्ययः स विकरणः।
अप (प.ए.) करि (स० ए०) द्विपदं सूत्रम् । धावोरिति भ्वादेर्धातोः मत्पयान्ताच धातोः कर्तरि अप्प्रत्ययो भवति तिवादिषु दिबावन्तेषु चतुषु वर्चमानार्थविधिसंभावनार्थाशी प्रेरणार्थानद्यतनार्थलक्षितेषु चतुर्दा प्रत्ययगणेषु परेषु सत्स अप्रत्ययोभवतीत्यर्थः । अपइत्यत्र पकारो विकरणभेदज्ञापनार्थः । यतोऽत्रापपत्ययोऽवशिष्यते तुदादेरः इत्यत्राप्यकारोऽवशिष्यते । इत्थम् अप्मत्ययस्यान्तरं न लक्ष्येत । अतः प्रत्ययभेदज्ञापनार्थमयं पकारः । पित्कार्यार्थश्च । भू अ इति स्थिते
गुणः । धातोरन्त्यभूतस्य नामिनो गुणो भवति । अवादेश। भवति । द्वयर्थविवक्षायां तस् ।
गुणः। (म० ए०) स्रोधातोः धातुसंबंधिनोऽन्त्यभूतस्य नामिनः इवोंवर्णशवर्णानां गुणः संज्ञासंध्युक्तो भवति । कचित्पिति परे इति दृश्यते तदनियत । पितं विनापि बिभरांचक्रतुरित्यादौ गुणस्य दृश्यमानत्वात् । भोअति इति स्थिते । अबादेशश्चेति । ओअव स्वरहीनं । भवति इति सिद्धम् । द्वयर्थविवक्षायां । द्वयोर्वाच्यमानयोः सतोः प्रथमपुरुषद्विवचनं तस् । भू तस् । (अकर्त०) भू अतस् इति स्थिते गुणः । ननु अप्मत्ययं विनापि गुणः क्रियतां तदर्थ सूत्रमाह।
अपित्वादिर्छिन् । पकारतंतादिकं च विहायान्यः प्रत्ययो ङित्संज्ञो भवति । अन्य इति किम् । इडामायवर्जितो दशलकारान्तःपाती डिन्त । आदिशब्दात्सीसिग्रहणम् ।
(अपित्तादि० ) प इत् यस्यासौ पित् । तआदिर्यस्पासी तादिः पिच वादिश्च पित्तादी । ताभ्यामन्योऽपित्तादिः (म० ए०) इ इन् यस्या
पत