________________
(४२)
सारस्वते प्रथमवृत्तौ । स्वरे यत्वं वा । स्वरे (स.ए.) अ इ ए.। यत्वं (म.ए.) अतोऽम् । अम् शसोः। मोनु० । वा (म. ए.) अव्य० । वाग्रहणात्पक्षे आदवे लोपश् । देवाः अत्र । एकत्र यत्वम् । स्वर० । अन्यत्र लोपश् । सूत्रम् ।
भोसः। भोस् भगोन् अघोस् इत्येतस्मात्परस्य विसर्जनीयस्य लोप भवत्यवे परे । भो+एहि । भो एहि । भगोकनम स्ते। भगो नमस्ते । अघो+याति। अघो याति ।
भोसः । भोस् ( पं. ए.) स्वर०। स्रो० । भोस इत्पत्र आधन्नग्रहणेन प्रत्याहारः मूचितस्तेन भोस, भगोस्, अघोस, इत्येतस्य पदत्रयविसर्जनीयस्यावे परे लोपश् भवति । उदाहरणम् । भोः एहि । भगोः नमस्ते । अघो+पाहि । भो पहि आगच्छ । हे भगो भगवन् ते तुभ्यं नमः। हे अघो हे पार याहि । सर्वत्र भोस' इति सूत्रेण विसर्गलोपश । यो वा स्वरे । भोयेहि । सूत्रम् ।
नामिनोरः।। नामिनः परस्य विसर्जनीयस्य रेफो भवति अवे परे । अग्नि+अत्र । अग्निरत्र । पटुः+यजते। पटुर्यजते ।
नामिनो रः । नामिन् (पं. ए.) स्वर० । स्रो० । अग्रे रः (म. ए.) स्रो० हवे । उ ओ नामिनो रः । अवर्णवर्जस्वरात परस्य अवे परे रफो भवति । उदाहरणम् । अमिः अत्र । अनेन सूत्रेण रेफः । स्वर० । अनिरत्र । वटुः पजते । नामिनो रः । इति रेफः। राधपो द्विः । जल० वटु (बाह्मणः ) यजते ( यज्ञं करोति)। सूत्रम् ।
रेफप्रकृतिकस्य खपे वा। रेफेप्रकतिकस्य विसर्जनीयस्य खपे परे वा रेफो भवति । गी+पतिः । गीर्पतिः ।गी पतिः । गी:पतिः।धूः पतिः। धूपतिः । धूपतिः धूःपतिः। रेफेति । रेफमकृत्या उत्पन्नो रेफ एव प्रकृतिमूलकारणं वा यस्य स रफमक
१. उपसो बुवे ' उपसो विसर्जनीस्य रेफो भवति बुबै परे । उपायुषः । उपव॑वः । इति चन्द्रिकापाटेऽधिकम् ।