________________
(१४०,
सारस्वते प्रथमवृत्तौ। प्रभृतयः पुल्लिङ्गवत् ज्ञेयाः । उष्णिक उष्णिहौ उष्णिहः । उत् ऊवं निति रक्षति वा उष्णिक यवागूः । इति हान्ताः । यकारान्ता अमसिद्धाः । वकागन्तो दिवशब्दः स्वर्गाकाशार्थवाचकः तस्य नामसंज्ञायां स्यादयः । 'दिन् स्' इति स्थिते । सूत्रम् । दिव औ॥ दिवः औ। दिवो वकारस्य औकारादेशो भवति सौ परे । इयं स्वरे । द्यौः दिवौ दिवः । दिवम् । दिव औ। दिव (१० ए० ) स्वर० । स्रो०ी (म० ए० ) साङ्केतिः । आदबे। लोपश् सि ( स०ए०) रौ०। टिलोपः । स्वर० । दिव इति षष्ट्या निर्दिष्टत्वात् दिवशब्दसम्बन्धिनो वकारस्य औकारो भवति सौ परे अनेन सौ धौ च वस्य औकारः । इपं० । स्वर० । स्रो०। द्यौः। एवं हेचौः । वर्णविधी नेदमिति यदादेशस्तद्वद्भवतीति सिलोपो न । द्वित्वे बहुवे च स्वर० । अमि विशेषः । सूत्रम् । वाम्या॥ दिवो वकारस्य वा आत्वं भवति अमि परे। चाम् दिवौ दिवः । दिवा।
वाम्या । वा ( म० ए० ) अव्य० । अम् ( स०ए०) स्वर० सवर्णे । आ (म० ए०) साङ्के । इयं । त्रिपदम् । दिवो वकारस्य अमि परे वा आत्वं भवति । अनेन अमविषये वा वकारस्य आकारः इयं स्वरे । स्वर । चाम् । पक्षे दिवम् । अग्रे स्वरादौ सर्वत्र स्वर । हसादौ तु विशेषः । सूत्रम् ।
उ रसे ॥ उ रसे । दिवो वकारस्य उकारादेशो भवति रसे पदान्ते च । युभ्याम् द्युभिः। द्युभ्याम युभ्यः। दिवायुषु । हे द्यौः हे दिवा हे दिवः रेफान्तश्चतुशब्दो बहुवचनान्तः।
उरसे । उ (म० ए०) साङ्के । रस ( स० ए० ) अ इ ए । दिवो वका रस्य रसे परे उकारो भवति । यथा ऊ रसे । उ (म० ए०) उ (म० ए०) रसे (स०ए०) त्रिपदं सूत्रं पठन्ति । तेन रसे परे उवर्णेऽप परे उकारो भवात । यथा षितः दिवि उषितः युषितः । अनेन भकारादौ सपि च वस्य उकारः। इयं स्वरे । स्वर० । सुपि उ रसे ततः किला। इति वान्ताः। रेफान्तश्चतुर्शब्दों नित्यं बहुवचनान्तस्तस्य च स्त्रियां विशेषः। सूत्रम् ।
, 'दिव औ सौ इति त्रिपदमिदं सूत्रमस्या टीकायामुपलभ्यते ।