________________
हसान्तस्त्रील्लिङ्गप्रक्रिया ॥५॥ (१४१) त्रिचतुरोः स्त्रियां तिसृचतसवत् ॥ त्रिचतुरोः स्त्रियां तिसृचतसृ । ऋवदित्यव्ययम् । स्त्रियां वर्तमानयोस्त्रिचतुर्शब्दयोस्तिसृ चतसृ इत्येतावादेशौ भवतः । ऋकारश्च ऋवत् । ततः स्तुरार् इत्यार भवति । ऋरम् । तिस्त्रः तिस्रः तिसृभिः तिसृभ्यः तिसृभ्यः।
त्रिचतुरोरिति । त्रि च चतुर् च त्रिचतुरौ तयोः ( प० द्वि० ) स्वर० । स्रो० । स्त्री (स० ए०) त्रियां योः । स्त्रीभ्रुवोः । डितामट् । स्वर। सवणे । विस च चतसृ च तिसूचतम (प० द्वि० ) साङ्के० । ऋवत् (म०ए०) अव्य० । सवर्णे । सिद्धमिदं सूत्रम् । स्त्रियां वर्तमानौ यौ त्रिचतुरशब्दो तयोः 'तिस' 'चतस' इत्येतावादेशौ क्रमात् भवतः । 'त्रि' शबस्य 'तिसृ।' 'चतुर् ' शब्दस्य ' चतसृ' प्रकारश्च ऋकारवत् कारेण तुल्यो ज्ञेयः । ततो दीर्घत्वाजसि स्तुरार इति सूत्रेण आर न भवति पञ्चसु इत्यार् न । शसि अम्शसोरस्येत्यकारलोपोऽपि न । सप्तस्वपि बहुवचनेषु 'त्रि' शब्दस्य 'तिसृ' आदेशः 'चतुर्' शब्दस्य 'चतसृ' जसि शसि च करम् । स्वर । स्रो० । आमि नुदागमे कुचे विशेषः । सूत्रम् ।
नामि दीर्घस्तिसृचतस्रोग्छन्दसि वा॥ दीर्घत्वम्। तिसृणां-ति सृणाम् । तिसृषु । चतस्त्रः चतस्त्रः चतसृभिः चतसृभ्यः चतसृभ्यः चतसृणाम्-चतसृणाम् चतसृषु । स्त्रियामिति त्रिचतुरोविशेषणास्त्रियां गौणयोनैतावादेशौ स्तः । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः। प्रियत्री प्रियत्रयः। बुद्धिवत् । यदा स्त्रियां मुख्यौ लिङ्गान्तरे गौणौ तदादेशो स्त एव । प्रियास्तिस्त्रो यस्य स प्रियतिसा। सेरा प्रिय. तित्रौ प्रियतिस्रः। प्रियतिस्त्रम् प्रियतिस्रौ प्रियतिस्रः। प्रियतिस्रा प्रियतिसृभ्याम् प्रियतिसृभिः। प्रियतिसृषु । क्लीबे प्रियास्तिस्रो यस्य तत्प्रियतिसृ प्रियतिसृणी प्रियतिमणि । एवं प्रियाश्चतस्रो यस्य स प्रियचतसा प्रियचतस्रो