________________
(१४२)
सारस्वते मथमवृत्तौ प्रियचतस्त्रः । कोवे । प्रियचतसृ प्रियचतसृणी प्रियचतसणि । रेफान्तो गिर्शब्दः ।
नामि दीर्घ इति । (म० ए०) अव्य ०। आम् (स० ए०) स्वर० दीर्घ (५० ए.) स्रो०। तिसृचतसृ (प० द्वि० ) साङ्के । छन्दसि (स०ए०) वा (म०ए०) विमु, चतसृ इत्येतयोरिति स्त्रीलिङ्गे वर्तमानयोखिचतुशब्दयोनामि परे दीघों न भववि छन्दसि तु वा भवति वेदे तु तिसृणां तिसूणां चतसृणां चतसृणामिति रूपे भवतः । अन्यथा विसृणां चतसृणामित्येव । सुपि, किला । रेफान्तो गिशब्दा गिरत्यनयेति गीः । निगरणे किप् प्रत्ययः विब्लोपः अतहर गिर इति जातं तस्य स्वरादी सर्वत्र स्वर । हसादौ तु विशेषः । सूत्रम् ।
वोर्विहसे ॥धातोरिकारोकारयोर्दीक़ भवति रेफवकारयोहसपरयो । गीः गिरौ गिरः । गिरम् गिरौ गिरः। गिरा गीाम् गीभिः। हेगीः हेगिरौ हेगिरः। एवं पुर्धरादयः । धकारान्तः समिधान्दः । वावसाने समित्-समिद् समिधौ समिधः । समिधम् समिधौ समिधः । समिधा समियाम समिद्भिः। खसे चपा झसानाम् । समित्सु । भकारान्तः ककृभशब्दः। वावसाने । ककुप्-ककुब् ककुभौ ककुभः । ककुभम् ककुभौ ककुभः । ककुभा ककुभ्याम् ककुभिः । ककुप्सु । हेककुप-हेककुब् हेककुभौ हेककुभः । दकारान्तात्यदादयः त्यादेष्टेरः स्यादौ इति सर्वत्राकारः। आबतस्त्रियाम् इति आप् । पकारः सिलोपार्थः । सवणे दीर्घत्वे च कृते स्त्रीलिङ्गे सर्वाशब्दवद्पं ज्ञेयम् । स्तः स्या। और अइए।त्ये त्याः। सा ते ताः । या ये याः । एषा एते एताः। एतां-एनाम् एते-एने एता:- एनाः। एतयाएनया एतयोः-एनयोः।का के काः। मकारान्त इदम्शब्दः।
स्वोर्वि हसे । इश्च उश्च यू तयोः प्वोः (प० द्वि०) इयं स्वरे । उ वम् । स्वर० । सो । रच त् च ई तस्मिन् वि (स० ए०) स्वर० । पश्चानामिनो रः।