SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ हसान्तस्त्रीलिङ्गभक्रिया ॥५॥ (१४३) रिलोपो दीघा हस (स० ए०) अ इ ए । धातुसबन्धिनोरिकारोकारयोदी? भवति रेफवकारयोः परयोः सतोः। किविशिष्टयोः रेफवकारयोः । हसपरयोः हसः परोऽग्रे वर्तमानो याभ्यां तो इसपरौ तयोः। अनेन हसादौ दीर्घः। गि इत्यस्य गी। इसपः । स्रो। गीः। हे गीः । गीभ्यां गीमिः । गीभ्यः। गीर्षु । इत्यादिरूपमवसेयम् । शेषं कण्व्यम् । एवं पुरादयः। उकारस्य दीर्घत्वे ऊकारः। शेषं गिशब्दवत् । पू: पुरौ पुरः। पुरं पुरौ पुरः। पुरा पूभ्यां पूर्भािरत्यादि । एवं धूः धुरौधुरः। इत्यादि । धकारान्तः समिध शब्दः इन्धनार्थवाचकः तस्य सौ धौ च हसेपः० इति सिलोपे कृते । वावसाने । धस्य वा तकारदकारौ । समित्, समिद् । भकारादौ झबे जबाः । धस्य दः । स्वर० । सुपि खसे चपा झसानां । धस्य तः । स्वर० । समित्सु शेषं सकरम् । एवं वीरुधक्षुध्शब्दौ । भकारान्तः ककुभशब्दः दिग्वाचकस्तस्य वाव साने इति जबत्वे वः। चपत्वे च पः।ककुप, ककुब । ककुब्भ्यां झबेजबाः।ककुप्सु । खसे चपा इत्यादि । जकारान्तः सज् शब्दः । लक् सम् स्त्रजौ सजः। एवं रुज । रुक, रुग् रुजौ रुजः। दिशामिति कत्वम् । दकारान्तास्त्यद, तद् यद् , एतदस्तेषां त्यदादेष्टेरित्यकारे कृते आवतनियामिति वक्ष्यमाणसूत्रेण आप्पत्ययः । भापति पकारः आपइति सूत्रेण सिलोपार्थः ततः सवर्णे दीर्घः सहेवि दीधैं कृते सि विषये स्त इति तस्य सः । ततः साधना सर्वाशब्दवत् । स्पा त्ये त्याग एवं तद् । सा ते औरी। ताः । सवर्ण स्रोतां अम्शसोः मोनु० ।। औरीता। श्रमश तया। टसोरे। ए अय् । ताभ्यां वाभिः। तस्यै। हिताय यटोचेति सुटू पूर्व स्य आपो अकारः स्वर० ए ऐ ऐ।ताभ्यां ताभ्यः। तस्याः ताभ्यां ताभ्यः । स्तिो पट्। यसोच । तस्याः। रितां यट् यटोऽच्च वयोः टोसोरे एअय् स्वर० । तासां। मुढागमः। स्वर० । तस्यां आम्के स्तियन यटोच स्वर० । मोनु०। तयोः तासु त्यदादिवात्सम्बोधनाभावः। एवं, या ये याः। एतद्शब्दस्य एनादेशादिकं पुंवत् । किला। एषा एते एताः। एतदोऽन्वादेशे द्वितीयाटगैस्वेनो वा वक्तव्यः । एता. एना एवे-एने एवाः-एनाः। एतया-एनया। एतयोः-एनयोः इति विशेषः। शरद् संविद्, संपद्, आपद्, परिषद्, प्रतिपद्, हषद्, संसद्, प्रभृतयो दकारान्ता यथाभयोग साध्याः। इत्यादि ज्ञेयम् । एवं मकारान्तः किम्शब्दोऽपि सर्वाशब्दवत् स्यदादेष्टेरः आवतः स्त्रियां । का के काः । इदंशब्दस्य सौ विशेषः। इदम् । (म. ए०) सूत्रम्। इयं स्त्रियाम् । इदम्शब्दस्य स्त्रियामियं भवति सिसहितस्य । इयं इमे इमाः। इमां-एनाम् इमे-एने इमा:-ए
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy